सहस्

Sanskrit

Etymology

From Proto-Indo-Aryan *sáźʰas, from Proto-Indo-Iranian *sáĵʰas, from Proto-Indo-European *séǵʰos (power, victory). Cognate with Avestan 𐬵𐬀𐬰𐬀𐬵 (hazah), Proto-Germanic *segaz (whence English sig, German Sieg).

Pronunciation

Noun

सहस् (sáhas) n

  1. strength, power, force
    सहः त्वया भवेः।
    sáhaḥ tváyā bháveḥ.
    May the Force be with you.
  2. victory
    Synonym: जय (jayá)

Declension

Neuter as-stem declension of सहस् (sáhas)
Singular Dual Plural
Nominative सहः
sáhaḥ
सहसी
sáhasī
सहांसि
sáhāṃsi
Vocative सहः
sáhaḥ
सहसी
sáhasī
सहांसि
sáhāṃsi
Accusative सहः
sáhaḥ
सहसी
sáhasī
सहांसि
sáhāṃsi
Instrumental सहसा
sáhasā
सहोभ्याम्
sáhobhyām
सहोभिः
sáhobhiḥ
Dative सहसे
sáhase
सहोभ्याम्
sáhobhyām
सहोभ्यः
sáhobhyaḥ
Ablative सहसः
sáhasaḥ
सहोभ्याम्
sáhobhyām
सहोभ्यः
sáhobhyaḥ
Genitive सहसः
sáhasaḥ
सहसोः
sáhasoḥ
सहसाम्
sáhasām
Locative सहसि
sáhasi
सहसोः
sáhasoḥ
सहःसु
sáhaḥsu
  • सहते (sáhate)
  • सोढृ (sóḍhṛ)
  • साळ्हृ (sā́ḷhṛ)
  • साढृ (sā́ḍhṛ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.