सपत्नी

Sanskrit

Etymology

From Proto-Indo-Aryan *sapátniH, from Proto-Indo-Iranian *sapátniH (co-wife, concubine), from *sa- (together, co-) + *pátniH (wife). Cognate with Avestan 𐬵𐬀𐬞𐬀𐬚𐬥𐬍 (hapaθnī, co-wife), Pashto بن (bën). Synchronically analyzable as स- (sa-, copulative prefix) + पत्नी (pátnī, mistress, wife).

Pronunciation

Noun

सपत्नी (sapátnī) f

  1. a co-wife, another wife of one’s husband
  2. a wife of a polygamous husband.

Declension

Feminine ī-stem declension of सपत्नी (sapátnī)
Singular Dual Plural
Nominative सपत्नी
sapátnī
सपत्न्यौ / सपत्नी¹
sapátnyau / sapátnī¹
सपत्न्यः / सपत्नीः¹
sapátnyaḥ / sapátnīḥ¹
Vocative सपत्नि
sápatni
सपत्न्यौ / सपत्नी¹
sápatnyau / sapátnī¹
सपत्न्यः / सपत्नीः¹
sápatnyaḥ / sápatnīḥ¹
Accusative सपत्नीम्
sapátnīm
सपत्न्यौ / सपत्नी¹
sapátnyau / sapátnī¹
सपत्नीः
sapátnīḥ
Instrumental सपत्न्या
sapátnyā
सपत्नीभ्याम्
sapátnībhyām
सपत्नीभिः
sapátnībhiḥ
Dative सपत्न्यै
sapátnyai
सपत्नीभ्याम्
sapátnībhyām
सपत्नीभ्यः
sapátnībhyaḥ
Ablative सपत्न्याः
sapátnyāḥ
सपत्नीभ्याम्
sapátnībhyām
सपत्नीभ्यः
sapátnībhyaḥ
Genitive सपत्न्याः
sapátnyāḥ
सपत्न्योः
sapátnyoḥ
सपत्नीनाम्
sapátnīnām
Locative सपत्न्याम्
sapátnyām
सपत्न्योः
sapátnyoḥ
सपत्नीषु
sapátnīṣu
Notes
  • ¹Vedic

Descendants

  • Pali: sapattī
  • Maharastri Prakrit: 𑀲𑀯𑀢𑁆𑀢𑀻 (savattī)
    • Marathi: सवत (savat)
  • Sauraseni Prakrit: 𑀲𑀉𑀢𑁆𑀢𑀻 (saüttī)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.