पत्नी

See also: पतन

Hindi

Noun

पत्नी (patnī) f

  1. wife

Synonyms


Marathi

Noun

पत्नी (patnī) f

  1. wife

Synonyms


Sanskrit

Etymology

From Proto-Indo-Aryan *pátniH, from Proto-Indo-Iranian *pátniH, from Proto-Indo-European *pótnih₂ (wife), feminine of *pótis (husband, lord, master). Cognate with Avestan 𐬞𐬀𐬚𐬥𐬍 (paθnī), Ancient Greek πότνια (pótnia, lady, mistress), a title that was given to several goddesses.

Pronunciation

Noun

पत्नी (pátnī) f

  1. female possessor, mistress
  2. wife

Declension

Feminine ī-stem declension of पत्नी (pátnī)
Singular Dual Plural
Nominative पत्नी
pátnī
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Vocative पत्नि
pátni
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Accusative पत्नीम्
pátnīm
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्नीः
pátnīḥ
Instrumental पत्न्या
pátnyā
पत्नीभ्याम्
pátnībhyām
पत्नीभिः
pátnībhiḥ
Dative पत्न्यै
pátnyai
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Ablative पत्न्याः
pátnyāḥ
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Genitive पत्न्याः
pátnyāḥ
पत्न्योः
pátnyoḥ
पत्नीनाम्
pátnīnām
Locative पत्न्याम्
pátnyām
पत्न्योः
pátnyoḥ
पत्नीषु
pátnīṣu
Notes
  • ¹Vedic

Descendants

  • Tamil: பத்தினி (pattiṉi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.