शेप

Sanskrit

Alternative forms

Etymology

Cognate to Latin cippus.

Pronunciation

Noun

शेप (śépa) m

  1. the male organ, penis
  2. a tail

Declension

Masculine a-stem declension of शेप (śépa)
Singular Dual Plural
Nominative शेपः
śépaḥ
शेपौ
śépau
शेपाः / शेपासः¹
śépāḥ / śépāsaḥ¹
Vocative शेप
śépa
शेपौ
śépau
शेपाः / शेपासः¹
śépāḥ / śépāsaḥ¹
Accusative शेपम्
śépam
शेपौ
śépau
शेपान्
śépān
Instrumental शेपेन
śépena
शेपाभ्याम्
śépābhyām
शेपैः / शेपेभिः¹
śépaiḥ / śépebhiḥ¹
Dative शेपाय
śépāya
शेपाभ्याम्
śépābhyām
शेपेभ्यः
śépebhyaḥ
Ablative शेपात्
śépāt
शेपाभ्याम्
śépābhyām
शेपेभ्यः
śépebhyaḥ
Genitive शेपस्य
śépasya
शेपयोः
śépayoḥ
शेपानाम्
śépānām
Locative शेपे
śépe
शेपयोः
śépayoḥ
शेपेषु
śépeṣu
Notes
  • ¹Vedic
  • शेपस् (śépas, the male organ, penis; testicle)
  • शफ (śaphá, hoof, claw)
  • शिफ (śípha, lash or stroke of a rod)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.