शुक्र

Hindi

Pronunciation

  • IPA(key): /ʃʊkɾ/, /ʃʊ.kəɾ/, /ʃʊkɾ/

Etymology 1

Borrowed from Arabic شُكْر (šukr).

Noun

शुक्र (śukra) m (Urdu spelling شکر)

  1. gratitude; kindness
    शुक्र है कि ...śukra hai ki ...Thankfully, ...

Etymology 2

Borrowed from Sanskrit शुक्र (śukrá). Doublet of सुर्ख़ (surx), a borrowing from Persian.

Proper noun

शुक्र (śukra) m (Urdu spelling شکر)

  1. Venus (planet)
See also

Noun

शुक्र (śukra) m (Urdu spelling شکر)

  1. semen; sperm
    Synonym: वीर्य (vīrya)

Adjective

शुक्र (śukra) (Urdu spelling شکر)

  1. resplendent

Sanskrit

Etymology

From Proto-Indo-Aryan *śukrás, from Proto-Indo-Iranian *ĉukrás (white, bright), from Proto-Indo-European *ḱuk-ró-s. Cognate with Avestan 𐬯𐬎𐬑𐬭𐬀 (suxra), Old Persian 𐎰𐎧𐎼 (θ-x-r /θuxra/) (whence Persian سرخ (sorx)), Ancient Greek κύκνος (kúknos). The Sanskrit root is शुच् (śuc).

Pronunciation

Adjective

शुक्र (śukrá)

  1. bright, resplendent
  2. clear, pure
  3. light-coloured, white
  4. pure, spotless

Declension

Masculine a-stem declension of शुक्र
Nom. sg. शुक्रः (śukraḥ)
Gen. sg. शुक्रस्य (śukrasya)
Singular Dual Plural
Nominative शुक्रः (śukraḥ) शुक्रौ (śukrau) शुक्राः (śukrāḥ)
Vocative शुक्र (śukra) शुक्रौ (śukrau) शुक्राः (śukrāḥ)
Accusative शुक्रम् (śukram) शुक्रौ (śukrau) शुक्रान् (śukrān)
Instrumental शुक्रेन (śukrena) शुक्राभ्याम् (śukrābhyām) शुक्रैः (śukraiḥ)
Dative शुक्राय (śukrāya) शुक्राभ्याम् (śukrābhyām) शुक्रेभ्यः (śukrebhyaḥ)
Ablative शुक्रात् (śukrāt) शुक्राभ्याम् (śukrābhyām) शुक्रेभ्यः (śukrebhyaḥ)
Genitive शुक्रस्य (śukrasya) शुक्रयोः (śukrayoḥ) शुक्रानाम् (śukrānām)
Locative शुक्रे (śukre) शुक्रयोः (śukrayoḥ) शुक्रेषु (śukreṣu)
Feminine ā-stem declension of शुक्र
Nom. sg. शुक्रा (śukrā)
Gen. sg. शुक्रायाः (śukrāyāḥ)
Singular Dual Plural
Nominative शुक्रा (śukrā) शुक्रे (śukre) शुक्राः (śukrāḥ)
Vocative शुक्रे (śukre) शुक्रे (śukre) शुक्राः (śukrāḥ)
Accusative शुक्राम् (śukrām) शुक्रे (śukre) शुक्राः (śukrāḥ)
Instrumental शुक्रया (śukrayā) शुक्राभ्याम् (śukrābhyām) शुक्राभिः (śukrābhiḥ)
Dative शुक्रायै (śukrāyai) शुक्राभ्याम् (śukrābhyām) शुक्राभ्यः (śukrābhyaḥ)
Ablative शुक्रायाः (śukrāyāḥ) शुक्राभ्याम् (śukrābhyām) शुक्राभ्यः (śukrābhyaḥ)
Genitive शुक्रायाः (śukrāyāḥ) शुक्रयोः (śukrayoḥ) शुक्रानाम् (śukrānām)
Locative शुक्रायाम् (śukrāyām) शुक्रयोः (śukrayoḥ) शुक्रासु (śukrāsu)
Neuter a-stem declension of शुक्र
Nom. sg. शुक्रम् (śukram)
Gen. sg. शुक्रस्य (śukrasya)
Singular Dual Plural
Nominative शुक्रम् (śukram) शुक्रे (śukre) शुक्रानि (śukrāni)
Vocative शुक्र (śukra) शुक्रे (śukre) शुक्रानि (śukrāni)
Accusative शुक्रम् (śukram) शुक्रे (śukre) शुक्रानि (śukrāni)
Instrumental शुक्रेन (śukrena) शुक्राभ्याम् (śukrābhyām) शुक्रैः (śukraiḥ)
Dative शुक्राय (śukrāya) शुक्राभ्याम् (śukrābhyām) शुक्रेभ्यः (śukrebhyaḥ)
Ablative शुक्रात् (śukrāt) शुक्राभ्याम् (śukrābhyām) शुक्रेभ्यः (śukrebhyaḥ)
Genitive शुक्रस्य (śukrasya) शुक्रयोः (śukrayoḥ) शुक्रानाम् (śukrānām)
Locative शुक्रे (śukre) शुक्रयोः (śukrayoḥ) शुक्रेषु (śukreṣu)

Noun

शुक्र (śukrá) m

  1. Name of Agni or fire
  2. the planet Venus or its regent (regarded as the son of भृगु and preceptor of the दैत्यs) MBh. R. &c.
  3. clear or pure सोम RV.

Declension

Masculine a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रः
śukráḥ
शुक्रौ
śukraú
शुक्राः / शुक्रासः¹
śukrā́ḥ / śukrā́saḥ¹
Vocative शुक्र
śúkra
शुक्रौ
śúkrau
शुक्राः / शुक्रासः¹
śúkrāḥ / śúkrāsaḥ¹
Accusative शुक्रम्
śukrám
शुक्रौ
śukraú
शुक्रान्
śukrā́n
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Noun

शुक्र (śukrá) n

  1. brightness, clearness, light
  2. (also pl.)any clear liquid
  3. juice, the essence of anything
  4. semen virile, seed of animals (male and female), sperm
  5. a morbid affection of the iris (change of colour &c. accompanied by imperfect vision ; cf. शुक्ल) Suṡr. ṠārṅgS.

Declension

Neuter a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Vocative शुक्र
śúkra
शुक्रे
śúkre
शुक्राणि / शुक्रा¹
śúkrāṇi / śúkrā¹
Accusative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Derived terms

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.