शीघ्र

Hindi

Adverb

शीघ्र (śīghra)

  1. soon, immediately, presently

Synonyms


Sanskrit

Etymology

From Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ĉiHgʰrás, from Proto-Indo-European *ḱeygʰ- (fast). Cognate with Old Armenian սէգ (sēg), Russian сигать (sigatʹ, to jump), Old English hīgian (whence English hie).

Pronunciation

Adjective

शीघ्र (śīghrá)

  1. quick, rapid, speedy

Declension

Masculine a-stem declension of शीघ्र
Nom. sg. शीघ्रः (śīghraḥ)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Vocative शीघ्र (śīghra) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau) शीघ्रान् (śīghrān)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
Feminine ā-stem declension of शीघ्र
Nom. sg. शीघ्रा (śīghrā)
Gen. sg. शीघ्रायाः (śīghrāyāḥ)
Singular Dual Plural
Nominative शीघ्रा (śīghrā) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
Vocative शीघ्रे (śīghre) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
Accusative शीघ्राम् (śīghrām) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
Instrumental शीघ्रया (śīghrayā) शीघ्राभ्याम् (śīghrābhyām) शीघ्राभिः (śīghrābhiḥ)
Dative शीघ्रायै (śīghrāyai) शीघ्राभ्याम् (śīghrābhyām) शीघ्राभ्यः (śīghrābhyaḥ)
Ablative शीघ्रायाः (śīghrāyāḥ) शीघ्राभ्याम् (śīghrābhyām) शीघ्राभ्यः (śīghrābhyaḥ)
Genitive शीघ्रायाः (śīghrāyāḥ) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रायाम् (śīghrāyām) शीघ्रयोः (śīghrayoḥ) शीघ्रासु (śīghrāsu)
Neuter a-stem declension of शीघ्र
Nom. sg. शीघ्रम् (śīghram)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)

Noun

शीघ्र (śīghra) m

  1. m a name
    1. of a son of अग्नि-वर्ण (agni-varṇa)
    2. of वायु (vāyú, wind)
    3. of a river
  2. n (astronomy) conjunction
  3. n the root of Andropogon muricatus

Declension

Masculine a-stem declension of शीघ्र
Nom. sg. शीघ्रः (śīghraḥ)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Vocative शीघ्र (śīghra) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau) शीघ्रान् (śīghrān)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
Neuter a-stem declension of शीघ्र
Nom. sg. शीघ्रम् (śīghram)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.