शरभ

Sanskrit

Etymology

From Proto-Indo-Aryan *śarHabʰás, from Proto-Indo-Iranian *ĉarHabʰás, ultimately from Proto-Indo-European *ḱerh₂-.

Pronunciation

Noun

शरभ (śarabhá) m

  1. (Hindu mythology) a sharabha (mythical half-lion half-bird that slays lions; in later literature an eight-legged deer)

Declension

Masculine a-stem declension of शरभ (śarabhá)
Singular Dual Plural
Nominative शरभः
śarabháḥ
शरभौ
śarabhaú
शरभाः / शरभासः¹
śarabhā́ḥ / śarabhā́saḥ¹
Vocative शरभ
śárabha
शरभौ
śárabhau
शरभाः / शरभासः¹
śárabhāḥ / śárabhāsaḥ¹
Accusative शरभम्
śarabhám
शरभौ
śarabhaú
शरभान्
śarabhā́n
Instrumental शरभेण
śarabhéṇa
शरभाभ्याम्
śarabhā́bhyām
शरभैः / शरभेभिः¹
śarabhaíḥ / śarabhébhiḥ¹
Dative शरभाय
śarabhā́ya
शरभाभ्याम्
śarabhā́bhyām
शरभेभ्यः
śarabhébhyaḥ
Ablative शरभात्
śarabhā́t
शरभाभ्याम्
śarabhā́bhyām
शरभेभ्यः
śarabhébhyaḥ
Genitive शरभस्य
śarabhásya
शरभयोः
śarabháyoḥ
शरभाणाम्
śarabhā́ṇām
Locative शरभे
śarabhé
शरभयोः
śarabháyoḥ
शरभेषु
śarabhéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.