शृङ्ग

Sanskrit

Etymology

From Proto-Indo-Aryan *śr̥Hngám, from Proto-Indo-Iranian *ĉr̥Hngám, from Proto-Indo-European *ḱr̥h₂nós, from *ḱerh₂- (head, horn). Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

Pronunciation

Noun

शृङ्ग (śṛṅgá) n

  1. the horn of an animal
  2. the tusk of an elephant
  3. the top or summit of a mountain, a peak, crag
  4. the summit of a building, pinnacle, turret
  5. any peak or projection or lofty object, elevation, point, end, extremity
  6. a cusp or horn of the moon.
  7. highest point, acme, height or perfection of anything

Derived terms

Declension

Neuter a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गे
śṛ́ṅge
शृङ्गाणि / शृङ्गा¹
śṛ́ṅgāṇi / śṛ́ṅgā¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: siṅga
  • Magadhi Prakrit: [Term?]
    • Assamese: শিং (xiṅ)
    • Bengali: শিঙা (śiṅa)
    • Sylheti: ꠢꠤꠋ (hing)
  • Sauraseni Prakrit: 𑀲𑀺𑀁𑀕 (siṃga)
  • Kannada: ಶೃಂಗ (śruṅga)
  • Telugu: శృంగము (śr̥ṅgamu)
  • Thai: ศฤงค์

Noun

शृङ्ग (śṛṅgá) m

  1. a kind of medicinal or poisonous plant.
  2. Name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain).

Declension

Masculine a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गः
śṛṅgáḥ
शृङ्गौ
śṛṅgaú
शृङ्गाः / शृङ्गासः¹
śṛṅgā́ḥ / śṛṅgā́saḥ¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गौ
śṛ́ṅgau
शृङ्गाः / शृङ्गासः¹
śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गौ
śṛṅgaú
शृङ्गान्
śṛṅgā́n
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.