वैडूर्य

Sanskrit

Etymology

Traditionally explained (Pāṇini, Aṣṭādhyāyī, 4.3.84) as mineral being named after the city of Vidūra (from विदूरात्यः (Vidūrāt syaḥ)). The Sanskrit word is a derivation of Pali veḷuriya (beryl), itself borrowed from Dravidian, an adjectival form of veḷur (white town) - compare Telugu వెలి (veli, white) and ఊరు (ūru, town). Vēḷur (modern-day Bēlūr) was the beryl mining capital city known as Vidūra to Pāṇini. The original meaning of the South Indian word was "white crystals of quartz and beryl" (preserved in Arabic and Persian borrowing), and later "colored (blue and green) beryl", as retained in Pali and Sanskrit.

Noun

वैडूर्य (vaiḍūrya) n or m

  1. cat's eye (AdbhB., MBh., Kāv. etc.)
  2. (at the end of a compound) a jewel; anything excellent of its kind
  3. name of a particular mountain (also वैडूर्यपर्वत (vaiḍūryaparvata)|tr=vaiḍūrya-parvata) (MBh., VarBṛS. etc.)
  4. (Buddhist Hybrid Sanskrit) lapis lazuli

Declension

Neuter a-stem declension of वैडूर्य
Nom. sg. वैडूर्यम् (vaiḍūryam)
Gen. sg. वैडूर्यस्य (vaiḍūryasya)
Singular Dual Plural
Nominative वैडूर्यम् (vaiḍūryam) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Vocative वैडूर्य (vaiḍūrya) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Accusative वैडूर्यम् (vaiḍūryam) वैडूर्ये (vaiḍūrye) वैडूर्यानि (vaiḍūryāni)
Instrumental वैडूर्येन (vaiḍūryena) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्यैः (vaiḍūryaiḥ)
Dative वैडूर्याय (vaiḍūryāya) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Ablative वैडूर्यात् (vaiḍūryāt) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Genitive वैडूर्यस्य (vaiḍūryasya) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्यानाम् (vaiḍūryānām)
Locative वैडूर्ये (vaiḍūrye) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्येषु (vaiḍūryeṣu)
Masculine a-stem declension of वैडूर्य
Nom. sg. वैडूर्यः (vaiḍūryaḥ)
Gen. sg. वैडूर्यस्य (vaiḍūryasya)
Singular Dual Plural
Nominative वैडूर्यः (vaiḍūryaḥ) वैडूर्यौ (vaiḍūryau) वैडूर्याः (vaiḍūryāḥ)
Vocative वैडूर्य (vaiḍūrya) वैडूर्यौ (vaiḍūryau) वैडूर्याः (vaiḍūryāḥ)
Accusative वैडूर्यम् (vaiḍūryam) वैडूर्यौ (vaiḍūryau) वैडूर्यान् (vaiḍūryān)
Instrumental वैडूर्येन (vaiḍūryena) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्यैः (vaiḍūryaiḥ)
Dative वैडूर्याय (vaiḍūryāya) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Ablative वैडूर्यात् (vaiḍūryāt) वैडूर्याभ्याम् (vaiḍūryābhyām) वैडूर्येभ्यः (vaiḍūryebhyaḥ)
Genitive वैडूर्यस्य (vaiḍūryasya) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्यानाम् (vaiḍūryānām)
Locative वैडूर्ये (vaiḍūrye) वैडूर्ययोः (vaiḍūryayoḥ) वैडूर्येषु (vaiḍūryeṣu)

Descendants

  • Chinese: 吠瑠璃 (MC bʉɐiH lɨu liᴇ), 毗琉璃 (MC biɪ liᴇ), 薜琉璃 (MC beiH|pˠɛk̚ liᴇ)碧琉璃 (MC pwiᴇk̚ liᴇ), 毘瑠璃 (MC lɨu liᴇ), 鞞頭梨 (MC piᴇ|bei|pˠiᴇX|peŋX dəu liɪ), 鞞稠梨夜 (MC piᴇ|bei|pˠiᴇX|peŋX ɖɨu liɪ jiaH)
  • Telugu: వైడూర్యము (vaiḍūryamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.