वाणिज

See also: वणिज्

Sanskrit

Alternative forms

  • बाणिज (bāṇija) (bāṇijá)

Etymology

From वणिज् (vaṇíj, merchant, trader).

Noun

वाणिज (vāṇijá) m

  1. merchant, trader
  2. the submarine fire (supposed to be at the south-pole)

Declension

Masculine a-stem declension of वाणिज
Nom. sg. वाणिजः (vāṇijaḥ)
Gen. sg. वाणिजस्य (vāṇijasya)
Singular Dual Plural
Nominative वाणिजः (vāṇijaḥ) वाणिजौ (vāṇijau) वाणिजाः (vāṇijāḥ)
Vocative वाणिज (vāṇija) वाणिजौ (vāṇijau) वाणिजाः (vāṇijāḥ)
Accusative वाणिजम् (vāṇijam) वाणिजौ (vāṇijau) वाणिजान् (vāṇijān)
Instrumental वाणिजेन (vāṇijena) वाणिजाभ्याम् (vāṇijābhyām) वाणिजैः (vāṇijaiḥ)
Dative वाणिजाय (vāṇijāya) वाणिजाभ्याम् (vāṇijābhyām) वाणिजेभ्यः (vāṇijebhyaḥ)
Ablative वाणिजात् (vāṇijāt) वाणिजाभ्याम् (vāṇijābhyām) वाणिजेभ्यः (vāṇijebhyaḥ)
Genitive वाणिजस्य (vāṇijasya) वाणिजयोः (vāṇijayoḥ) वाणिजानाम् (vāṇijānām)
Locative वाणिजे (vāṇije) वाणिजयोः (vāṇijayoḥ) वाणिजेषु (vāṇijeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.