राम

Hindi

Etymology

Sanskrit [Term?].

Proper noun

राम (rām) m

  1. (Hinduism) Rama
    राम रामrām rāmhello (among Hindus)

Sanskrit

Etymology

From Proto-Indo-Iranian *raHmás, from Proto-Indo-European *reh₁mós (dirty; dirt). Compare Old English rōmig. Monier considers it to be a derivation from रम् (ram).

Adjective

राम (rāma)

  1. dark, dark-coloured, black (compare रात्रि (rātri))
    रामः शकुनिः (rāmaḥ śakuniḥ)a black bird, crow
  2. white (?)
  3. pleasing, pleasant, charming, lovely, beautiful

Declension

Masculine a-stem declension of राम
Nom. sg. रामः (rāmaḥ)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामः (rāmaḥ) रामौ (rāmau) रामाः (rāmāḥ)
Vocative राम (rāma) रामौ (rāmau) रामाः (rāmāḥ)
Accusative रामम् (rāmam) रामौ (rāmau) रामान् (rāmān)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)
Feminine ā-stem declension of राम
Nom. sg. रामा (rāmā)
Gen. sg. रामायाः (rāmāyāḥ)
Singular Dual Plural
Nominative रामा (rāmā) रामे (rāme) रामाः (rāmāḥ)
Vocative रामे (rāme) रामे (rāme) रामाः (rāmāḥ)
Accusative रामाम् (rāmām) रामे (rāme) रामाः (rāmāḥ)
Instrumental रामया (rāmayā) रामाभ्याम् (rāmābhyām) रामाभिः (rāmābhiḥ)
Dative रामायै (rāmāyai) रामाभ्याम् (rāmābhyām) रामाभ्यः (rāmābhyaḥ)
Ablative रामायाः (rāmāyāḥ) रामाभ्याम् (rāmābhyām) रामाभ्यः (rāmābhyaḥ)
Genitive रामायाः (rāmāyāḥ) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामायाम् (rāmāyām) रामयोः (rāmayoḥ) रामासु (rāmāsu)
Neuter a-stem declension of राम
Nom. sg. रामम् (rāmam)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Vocative राम (rāma) रामे (rāme) रामाणि (rāmāṇi)
Accusative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)

Noun

राम (rāma) m

  1. a kind of deer
  2. horse
  3. lover
  4. pleasure, joy, delight

Declension

Masculine a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामः
rāmaḥ
रामौ
rāmau
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Vocative राम
rāma
रामौ
rāmau
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Accusative रामम्
rāmam
रामौ
rāmau
रामान्
rāmān
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः / रामेभिः¹
rāmaiḥ / rāmebhiḥ¹
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu
Notes
  • ¹Vedic

Noun

राम (rāma) n

  1. same meanings as masculine gender
  2. the leaf of Laurus cassia
  3. Chenopodium album
  4. = कुष्ठ (kuṣṭha)

Declension

Neuter a-stem declension of राम
Nom. sg. रामम् (rāmam)
Gen. sg. रामस्य (rāmasya)
Singular Dual Plural
Nominative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Vocative राम (rāma) रामे (rāme) रामाणि (rāmāṇi)
Accusative रामम् (rāmam) रामे (rāme) रामाणि (rāmāṇi)
Instrumental रामेण (rāmeṇa) रामाभ्याम् (rāmābhyām) रामैः (rāmaiḥ)
Dative रामाय (rāmāya) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Ablative रामात् (rāmāt) रामाभ्याम् (rāmābhyām) रामेभ्यः (rāmebhyaḥ)
Genitive रामस्य (rāmasya) रामयोः (rāmayoḥ) रामाणाम् (rāmāṇām)
Locative रामे (rāme) रामयोः (rāmayoḥ) रामेषु (rāmeṣu)

Proper noun

राम (rāma) m

  1. name of Varuna
  2. name of various mythical personages in the Vedas and the later times, including the Rāma god. Found in Hare Krishna mahamantra in vocative form.
  3. name of a king of शृङ्गवेर (śṛṅga-vera) and patron of नागेश (nāge-śa)
  4. name of various authors and teachers
  5. name of the number three (on account of the 3 Rāmas)
    रामस्य इषुः (rāmasya iṣuḥ)a kind of cane = रामकण्ड (rāmakaṇḍa)
  6. name of a people

Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.