कुष्ठ

Sanskrit

कुष्ठः

Etymology

Monier claims कु- (ku-) + स्थ (stha).

Perhaps related to कुठिक (kuṭhika).

Pronunciation

Noun

कुष्ठ (kúṣṭha) m or n

  1. Costus speciosus, traditionally used to cure तक्मन् (takman, a skin disease)

Declension

Masculine a-stem declension of कुष्ठ (kúṣṭha)
Singular Dual Plural
Nominative कुष्ठः
kúṣṭhaḥ
कुष्ठौ
kúṣṭhau
कुष्ठाः / कुष्ठासः¹
kúṣṭhāḥ / kúṣṭhāsaḥ¹
Vocative कुष्ठ
kúṣṭha
कुष्ठौ
kúṣṭhau
कुष्ठाः / कुष्ठासः¹
kúṣṭhāḥ / kúṣṭhāsaḥ¹
Accusative कुष्ठम्
kúṣṭham
कुष्ठौ
kúṣṭhau
कुष्ठान्
kúṣṭhān
Instrumental कुष्ठेन
kúṣṭhena
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kúṣṭhaiḥ / kúṣṭhebhiḥ¹
Dative कुष्ठाय
kúṣṭhāya
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Ablative कुष्ठात्
kúṣṭhāt
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Genitive कुष्ठस्य
kúṣṭhasya
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठानाम्
kúṣṭhānām
Locative कुष्ठे
kúṣṭhe
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठेषु
kúṣṭheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कुष्ठ (kúṣṭha)
Singular Dual Plural
Nominative कुष्ठम्
kúṣṭham
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Vocative कुष्ठ
kúṣṭha
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Accusative कुष्ठम्
kúṣṭham
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Instrumental कुष्ठेन
kúṣṭhena
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kúṣṭhaiḥ / kúṣṭhebhiḥ¹
Dative कुष्ठाय
kúṣṭhāya
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Ablative कुष्ठात्
kúṣṭhāt
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Genitive कुष्ठस्य
kúṣṭhasya
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठानाम्
kúṣṭhānām
Locative कुष्ठे
kúṣṭhe
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठेषु
kúṣṭheṣu
Notes
  • ¹Vedic

Descendants

  • Pali: kuṭṭha, koṭṭha
  • Maharastri Prakrit: 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha)
  • Sauraseni Prakrit: 𑀓𑀼𑀝𑁆𑀞 (kuṭṭha)
    • Hindi: कुट (kuṭ)
  • Ancient Greek: κόστος (kóstos), κόστον (kóston)
    • Arabic: قُسْط (qusṭ)
    • Ge'ez: ቈስጥ (ḳʷäsṭ), ቈስጤ (ḳʷäsṭe), ቍስጥ (ḳʷəsṭ), ቁስጥ (ḳusṭ)
    • Classical Syriac: ܩܘܫܬܐ‏ (qōštā)
    • Latin: costus, costum
      • Czech: kost
      • German: Kostwurz
      • Russian: кост (kost)
  • Tamil: கோஷ்டம் (kōṣṭam)

References

  • Monier Williams (1899), कुष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 297.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 381
  • Turner, Ralph Lilley (1969–1985), kúṣṭha (3370)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Leslau, Wolf (1991) Comparative Dictionary of Geʿez (Classical Ethiopic), 2nd edition, Wiesbaden: Otto Harrassowitz, →ISBN, page 447
  • Löw, Immanuel (1928) Die Flora der Juden (in German), volume 1, Wien und Leipzig: R. Löwit, page 391
  • Nöldeke, Theodor (1910) Neue Beiträge zur semitischen Sprachwissenschaft (in German), Straßburg: Karl J. Trübner, page 132

Noun

कुष्ठ (kuṣṭha) n

  1. (pathology) leprosy

Declension

Neuter a-stem declension of कुष्ठ (kuṣṭha)
Singular Dual Plural
Nominative कुष्ठम्
kuṣṭham
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Vocative कुष्ठ
kuṣṭha
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Accusative कुष्ठम्
kuṣṭham
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Instrumental कुष्ठेन
kuṣṭhena
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kuṣṭhaiḥ / kuṣṭhebhiḥ¹
Dative कुष्ठाय
kuṣṭhāya
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठेभ्यः
kuṣṭhebhyaḥ
Ablative कुष्ठात्
kuṣṭhāt
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठेभ्यः
kuṣṭhebhyaḥ
Genitive कुष्ठस्य
kuṣṭhasya
कुष्ठयोः
kuṣṭhayoḥ
कुष्ठानाम्
kuṣṭhānām
Locative कुष्ठे
kuṣṭhe
कुष्ठयोः
kuṣṭhayoḥ
कुष्ठेषु
kuṣṭheṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.