यामान्

Sanskrit

Etymology

Pronunciation

Noun

यामान् (yā́man) n

  1. going , coming , motion , course , flight
  2. march , expedition
  3. approaching the gods , invocation , prayer , sacrifice
  4. (loc. [ yāman ] sometimes = this time or turn) .

Declension

Neuter an-stem declension of यामन् (yā́man)
Singular Dual Plural
Nominative याम
yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि
yā́māni
Vocative यामन् / याम
yā́man / yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि
yā́māni
Accusative याम
yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि
yā́māni
Instrumental याम्ना
yā́mnā
यामभ्याम्
yā́mabhyām
यामभिः
yā́mabhiḥ
Dative याम्ने
yā́mne
यामभ्याम्
yā́mabhyām
यामभ्यः
yā́mabhyaḥ
Ablative याम्नः
yā́mnaḥ
यामभ्याम्
yā́mabhyām
यामभ्यः
yā́mabhyaḥ
Genitive याम्नः
yā́mnaḥ
याम्नोः
yā́mnoḥ
याम्नाम्
yā́mnām
Locative याम्नि / यामनि
yā́mni / yā́mani
याम्नोः
yā́mnoḥ
यामसु
yā́masu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.