याम

Sanskrit

Etymology

Pronunciation

Noun

याम (yā́ma) m

  1. motion , course , going , progress
  2. a road , way , path
  3. a carriage , chariot
  4. cessation , end
  5. restraint , forbearance

Declension

Masculine a-stem declension of याम (yā́ma)
Singular Dual Plural
Nominative यामः
yā́maḥ
यामौ
yā́mau
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Vocative याम
yā́ma
यामौ
yā́mau
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Accusative यामम्
yā́mam
यामौ
yā́mau
यामान्
yā́mān
Instrumental यामेन
yā́mena
यामाभ्याम्
yā́mābhyām
यामैः / यामेभिः¹
yā́maiḥ / yā́mebhiḥ¹
Dative यामाय
yā́māya
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Ablative यामात्
yā́māt
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Genitive यामस्य
yā́masya
यामयोः
yā́mayoḥ
यामानाम्
yā́mānām
Locative यामे
yā́me
यामयोः
yā́mayoḥ
यामेषु
yā́meṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.