यातु

See also: यातृ and यति

Pali

Alternative forms

Verb

यातु

  1. Devanagari script form of yātu, third-person singular imperative active of याति (yāti, to go)

Sanskrit

Etymology

From Proto-Indo-Aryan *yaHtúṣ, from Proto-Indo-Iranian *yaHtúš, from *yeh₁-tú-s (sorcery) from Proto-Indo-European *yeh₁- (to do, make, act vigorously). Cognate with Old Persian [script needed] (yātu) (whence Persian جادو (jâdu)).

Pronunciation

Noun

यातु (yātú) m

  1. witchcraft, black magic
  2. a kind of evil spirit, demon
  3. traveler

Declension

Masculine u-stem declension of यातु (yātú)
Singular Dual Plural
Nominative यातुः
yātúḥ
यातू
yātū́
यातवः
yātávaḥ
Vocative यातो
yā́to
यातू
yā́tū
यातवः
yā́tavaḥ
Accusative यातुम्
yātúm
यातू
yātū́
यातून्
yātū́n
Instrumental यातुना / यात्वा¹
yātúnā / yātvā̀¹
यातुभ्याम्
yātúbhyām
यातुभिः
yātúbhiḥ
Dative यातवे / यात्वे²
yātáve / yātvè²
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Ablative यातोः / यात्वः²
yātóḥ / yātvàḥ²
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Genitive यातोः / यात्वः²
yātóḥ / yātvàḥ²
यात्वोः
yātvóḥ
यातूनाम्
yātūnā́m
Locative यातौ
yātaú
यात्वोः
yātvóḥ
यातुषु
yātúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

यातु (yātú) n

  1. rakshasa (L.)

Declension

Neuter u-stem declension of यातु (yātú)
Singular Dual Plural
Nominative यातु
yātú
यातुनी
yātúnī
यातू / यातु / यातूनि¹
yātū́ / yātú / yātū́ni¹
Vocative यातु / यातो
yātú / yā́to
यातुनी
yā́tunī
यातू / यातु / यातूनि¹
yā́tū / yātú / yā́tūni¹
Accusative यातु
yātú
यातुनी
yātúnī
यातू / यातु / यातूनि¹
yātū́ / yātú / yātū́ni¹
Instrumental यातुना / यात्वा²
yātúnā / yātvā̀²
यातुभ्याम्
yātúbhyām
यातुभिः
yātúbhiḥ
Dative यातवे / यात्वे³
yātáve / yātvè³
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Ablative यातोः / यातुनः¹ / यात्वः³
yātóḥ / yātúnaḥ¹ / yātvàḥ³
यातुभ्याम्
yātúbhyām
यातुभ्यः
yātúbhyaḥ
Genitive यातोः / यातुनः¹ / यात्वः³
yātóḥ / yātúnaḥ¹ / yātvàḥ³
यातुनोः
yātúnoḥ
यातूनाम्
yātūnā́m
Locative यातुनि¹
yātúni¹
यातुनोः
yātúnoḥ
यातुषु
yātúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.