यति

Sanskrit

Etymology

From यत् (yat)

Noun

यति (yáti) m

  1. a disposer.
  2. ‘a striver’, an ascetic, devotee, one who has restrained his passions and abandoned the world.

Declension

Masculine i-stem declension of यति (yáti)
Singular Dual Plural
Nominative यतिः
yátiḥ
यती
yátī
यतयः
yátayaḥ
Vocative यते
yáte
यती
yátī
यतयः
yátayaḥ
Accusative यतिम्
yátim
यती
yátī
यतीन्
yátīn
Instrumental यतिना / यत्या¹
yátinā / yátyā¹
यतिभ्याम्
yátibhyām
यतिभिः
yátibhiḥ
Dative यतये / यत्ये²
yátaye / yátye²
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Ablative यतेः / यत्यः²
yáteḥ / yátyaḥ²
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Genitive यतेः / यत्यः²
yáteḥ / yátyaḥ²
यत्योः
yátyoḥ
यतीनाम्
yátīnām
Locative यतौ
yátau
यत्योः
yátyoḥ
यतिषु
yátiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Tamil: யதி (yati)
  • Telugu: యతి (yati)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.