यज्ञोपवीत

Sanskrit

Etymology

यज्ञ (yajña) + उपवीत (upavīta).

Pronunciation

  • (Vedic) IPA(key): /jɐd͡ʑ.ɲɐw.pɐ.ʋiː.t̪ɐ́/
  • (Classical) IPA(key): /jɐd͡ʑ.ɲoː.pɐˈʋiː.t̪ɐ/

Noun

यज्ञोपवीत (yajñopavītá) n

  1. the sacred thread worn (over the left shoulder and hanging under the right) by boys and men of the three द्विज (dvija, twice-born) castes.
  2. (older) the investiture of young men with the said sacred thread

Declension

Neuter a-stem declension of यज्ञोपवीत (yajñopavītá)
Singular Dual Plural
Nominative यज्ञोपवीतम्
yajñopavītám
यज्ञोपवीते
yajñopavīté
यज्ञोपवीतानि / यज्ञोपवीता¹
yajñopavītā́ni / yajñopavītā́¹
Vocative यज्ञोपवीत
yájñopavīta
यज्ञोपवीते
yájñopavīte
यज्ञोपवीतानि / यज्ञोपवीता¹
yájñopavītāni / yájñopavītā¹
Accusative यज्ञोपवीतम्
yajñopavītám
यज्ञोपवीते
yajñopavīté
यज्ञोपवीतानि / यज्ञोपवीता¹
yajñopavītā́ni / yajñopavītā́¹
Instrumental यज्ञोपवीतेन
yajñopavīténa
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतैः / यज्ञोपवीतेभिः¹
yajñopavītaíḥ / yajñopavītébhiḥ¹
Dative यज्ञोपवीताय
yajñopavītā́ya
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतेभ्यः
yajñopavītébhyaḥ
Ablative यज्ञोपवीतात्
yajñopavītā́t
यज्ञोपवीताभ्याम्
yajñopavītā́bhyām
यज्ञोपवीतेभ्यः
yajñopavītébhyaḥ
Genitive यज्ञोपवीतस्य
yajñopavītásya
यज्ञोपवीतयोः
yajñopavītáyoḥ
यज्ञोपवीतानाम्
yajñopavītā́nām
Locative यज्ञोपवीते
yajñopavīté
यज्ञोपवीतयोः
yajñopavītáyoḥ
यज्ञोपवीतेषु
yajñopavītéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.