यजति

Sanskrit

Etymology

From Proto-Indo-Aryan *yáȷ́ati, from Proto-Indo-Iranian *yáĵati, from Proto-Indo-European *Hyeh₂ǵ- (to worship, to revere, to sacrifice). Cognate with Ancient Greek ἅζομαι (házomai, to stand in awe), ἅγιος (hágios, holy, sacred), Avestan 𐬀𐬙𐬀𐬰𐬀𐬫 (yazata), Persian ایزد (izad, God).

Pronunciation

Verb

यजति (yájati) (root यज्, class 1, type P)

  1. to worship, adore, honour
  2. to sacrifice, offer, present

Conjugation

Conjugation of यजति (yajati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person यजति
yajati
यजतः
yajataḥ
यजन्ति
yajanti
यजते
yajate
यजेते
yajete
यजन्ते
yajante
यज्यते
yajyate
यज्येते
yajyete
यज्यन्ते
yajyante
2nd person यजसि
yajasi
यजथः
yajathaḥ
यजथ
yajatha
यजसे
yajase
यजेथे
yajethe
यजध्वे
yajadhve
यज्यसे
yajyase
यज्येथे
yajyethe
यज्येध्वे
yajyedhve
1st person यजामि
yajāmi
यजावः
yajāvaḥ
यजामः
yajāmaḥ
यजे
yaje
यजावहे
yajāvahe
यजामहे
yajāmahe
यज्ये
yajye
यज्यावहे
yajyāvahe
यज्यामहे
yajyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अयजत्
ayajat
अयजताम्
ayajatām
अयजन्
ayajan
अयजत
ayajata
अयजेताम्
ayajetām
अयजन्त
ayajanta
अयज्यत
ayajyata
अयज्येताम्
ayajyetām
अयज्यन्त
ayajyanta
2nd person अयजः
ayajaḥ
अयजतम्
ayajatam
अयजत
ayajata
अयजथाः
ayajathāḥ
अयजेथाम्
ayajethām
अयजध्वम्
ayajadhvam
अयज्यथाः
ayajyathāḥ
अयज्येथाम्
ayajyethām
अयज्यध्वम्
ayajyadhvam
1st person अयजम्
ayajam
अयजाव
ayajāva
अयजाम
ayajāma
अयजे
ayaje
अयजावहि
ayajāvahi
अयजामहि
ayajāmahi
अयज्ये
ayajye
अयज्यावहि
ayajyāvahi
अयज्यामहि
ayajyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person यजतु
yajatu
यजताम्
yajatām
यजन्तु
yajantu
यजताम्
yajatām
यजेताम्
yajetām
यजन्ताम्
yajantām
यज्यताम्
yajyatām
यज्येताम्
yajyetām
यज्यन्ताम्
yajyantām
2nd person यज
yaja
यजतम्
yajatam
यजत
yajata
यजस्व
yajasva
यजेथाम्
yajethām
यजध्वम्
yajadhvam
यज्यस्व
yajyasva
यज्येथाम्
yajyethām
यज्यध्वम्
yajyadhvam
1st person यजानि
yajāni
यजाव
yajāva
यजाम
yajāma
यजै
yajai
यजावहै
yajāvahai
यजामहै
yajāmahai
यज्यै
yajyai
यज्यावहै
yajyāvahai
यज्यामहै
yajyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person यजेत्
yajet
यजेताम्
yajetām
यजेयुः
yajeyuḥ
यजेत
yajeta
यजेयाताम्
yajeyātām
यजेरन्
yajeran
यज्येत
yajyeta
यज्येयाताम्
yajyeyātām
यज्येरन्
yajyeran
2nd person यजेः
yajeḥ
यजेतम्
yajetam
यजेत
yajeta
यजेथाः
yajethāḥ
यजेयाथाम्
yajeyāthām
यजेध्वम्
yajedhvam
यज्येथाः
yajyethāḥ
यज्येयाथाम्
yajyeyāthām
यज्येध्वम्
yajyedhvam
1st person यजेयम्
yajeyam
यजेव
yajeva
यजेम
yajema
यजेय
yajeya
यजेवहि
yajevahi
यजेमहि
yajemahi
यज्येय
yajyeya
यज्येवहि
yajyevahi
यज्येमहि
yajyemahi

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.