मूर्ख

Hindi

Alternative forms

  • मूरख (mūrakh)

Etymology

From Sanskrit मूर्ख (mūrkha)

Pronunciation

  • IPA(key): /muːɾkʰ/

Adjective

मूर्ख (mūrkh) (Urdu spelling مورکھ)

  1. stupid, dumb, foolish, idiotic
    वह बहुत मूर्ख लगता है।
    vah bahut mūrkh lagtā hai.
    He looks very foolish.

Synonyms

Noun

मूर्ख (mūrkh) m (Urdu spelling مورکھ)

  1. fool, idiot, dimwit, moron, dunce, simpleton
    वह मुझे हमेशा मूर्ख कहती है।
    vah mujhe hameśā mūrkh kahtī hai.
    She always calls me a fool.

Synonyms

References

  • Bahri, Hardev (1989), मूर्ख”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Sanskrit

Pronunciation

Adjective

मूर्ख (mūrkhá)

  1. foolish, silly, stupid, idiotic
  2. inexperienced, dull

Declension

Masculine a-stem declension of मूर्ख
Nom. sg. मूर्खः (mūrkhaḥ)
Gen. sg. मूर्खस्य (mūrkhasya)
Singular Dual Plural
Nominative मूर्खः (mūrkhaḥ) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Vocative मूर्ख (mūrkha) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Accusative मूर्खम् (mūrkham) मूर्खौ (mūrkhau) मूर्खान् (mūrkhān)
Instrumental मूर्खेन (mūrkhena) मूर्खाभ्याम् (mūrkhābhyām) मूर्खैः (mūrkhaiḥ)
Dative मूर्खाय (mūrkhāya) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Ablative मूर्खात् (mūrkhāt) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Genitive मूर्खस्य (mūrkhasya) मूर्खयोः (mūrkhayoḥ) मूर्खानाम् (mūrkhānām)
Locative मूर्खे (mūrkhe) मूर्खयोः (mūrkhayoḥ) मूर्खेषु (mūrkheṣu)
Feminine ā-stem declension of मूर्ख
Nom. sg. मूर्खा (mūrkhā)
Gen. sg. मूर्खायाः (mūrkhāyāḥ)
Singular Dual Plural
Nominative मूर्खा (mūrkhā) मूर्खे (mūrkhe) मूर्खाः (mūrkhāḥ)
Vocative मूर्खे (mūrkhe) मूर्खे (mūrkhe) मूर्खाः (mūrkhāḥ)
Accusative मूर्खाम् (mūrkhām) मूर्खे (mūrkhe) मूर्खाः (mūrkhāḥ)
Instrumental मूर्खया (mūrkhayā) मूर्खाभ्याम् (mūrkhābhyām) मूर्खाभिः (mūrkhābhiḥ)
Dative मूर्खायै (mūrkhāyai) मूर्खाभ्याम् (mūrkhābhyām) मूर्खाभ्यः (mūrkhābhyaḥ)
Ablative मूर्खायाः (mūrkhāyāḥ) मूर्खाभ्याम् (mūrkhābhyām) मूर्खाभ्यः (mūrkhābhyaḥ)
Genitive मूर्खायाः (mūrkhāyāḥ) मूर्खयोः (mūrkhayoḥ) मूर्खानाम् (mūrkhānām)
Locative मूर्खायाम् (mūrkhāyām) मूर्खयोः (mūrkhayoḥ) मूर्खासु (mūrkhāsu)
Neuter a-stem declension of मूर्ख
Nom. sg. मूर्खम् (mūrkham)
Gen. sg. मूर्खस्य (mūrkhasya)
Singular Dual Plural
Nominative मूर्खम् (mūrkham) मूर्खे (mūrkhe) मूर्खानि (mūrkhāni)
Vocative मूर्ख (mūrkha) मूर्खे (mūrkhe) मूर्खानि (mūrkhāni)
Accusative मूर्खम् (mūrkham) मूर्खे (mūrkhe) मूर्खानि (mūrkhāni)
Instrumental मूर्खेन (mūrkhena) मूर्खाभ्याम् (mūrkhābhyām) मूर्खैः (mūrkhaiḥ)
Dative मूर्खाय (mūrkhāya) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Ablative मूर्खात् (mūrkhāt) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Genitive मूर्खस्य (mūrkhasya) मूर्खयोः (mūrkhayoḥ) मूर्खानाम् (mūrkhānām)
Locative मूर्खे (mūrkhe) मूर्खयोः (mūrkhayoḥ) मूर्खेषु (mūrkheṣu)

Noun

मूर्ख (mūrkhá) m

  1. fool, idiot
  2. a species of mung bean native to the Indian Subcontinent, Vigna radiata, green gram

Declension

Masculine a-stem declension of मूर्ख
Nom. sg. मूर्खः (mūrkhaḥ)
Gen. sg. मूर्खस्य (mūrkhasya)
Singular Dual Plural
Nominative मूर्खः (mūrkhaḥ) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Vocative मूर्ख (mūrkha) मूर्खौ (mūrkhau) मूर्खाः (mūrkhāḥ)
Accusative मूर्खम् (mūrkham) मूर्खौ (mūrkhau) मूर्खान् (mūrkhān)
Instrumental मूर्खेन (mūrkhena) मूर्खाभ्याम् (mūrkhābhyām) मूर्खैः (mūrkhaiḥ)
Dative मूर्खाय (mūrkhāya) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Ablative मूर्खात् (mūrkhāt) मूर्खाभ्याम् (mūrkhābhyām) मूर्खेभ्यः (mūrkhebhyaḥ)
Genitive मूर्खस्य (mūrkhasya) मूर्खयोः (mūrkhayoḥ) मूर्खानाम् (mūrkhānām)
Locative मूर्खे (mūrkhe) मूर्खयोः (mūrkhayoḥ) मूर्खेषु (mūrkheṣu)

Descendants

  • Bengali: মূর্খ (mūrkh)
  • Hindi: मूर्ख (mūrkh)
  • Tamil: மூர்க்கம் (mūrkkam), மூர்க்கன் (mūrkkaṉ)
  • Telugu: మూర్ఖుడు (mūrkhuḍu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.