मत्त

Hindi

Etymology

Borrowed from Sanskrit मत्त (mattá).

Pronunciation

  • IPA(key): /mət̪t̪/

Adjective

मत्त (matt) (Urdu spelling مت)

  1. intoxicated, overpowered (by sleep, intoxicant, etc.)
    Synonyms: मस्त (mast), नशीला (naśīlā)
  2. furious, enraged
  3. delighted

Derived terms

  • अमत्त (amatt)

References


Sanskrit

Etymology

From Proto-Indo-Aryan *mattás, from Proto-Indo-Iranian *matˢtás (drunk, intoxicated), from Proto-Indo-European *meh₂d- (wet). Cognate with Parthian 𐫖𐫘𐫤 (mast, drunk), Persian مست (mast, drunk).

Pronunciation

  • (Vedic) IPA(key): /mɐt̪.t̪ɐ́/, [mɐt̪̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈmɐt̪.t̪ɐ/, [ˈmɐt̪̚.t̪ɐ]

Adjective

मत्त (mattá)

  1. intoxicated, drunk, inebriated (literally or figuratively)
  2. in rut, furious (said of elephants)
  3. delighted, overjoyed, excited with joy
  4. amorous, sportive, wanton
  5. excited by sexual desire
  6. mad, insane
  7. proud, arrogant

Declension

Masculine a-stem declension of मत्त
Nom. sg. मत्तः (mattaḥ)
Gen. sg. मत्तस्य (mattasya)
Singular Dual Plural
Nominative मत्तः (mattaḥ) मत्तौ (mattau) मत्ताः (mattāḥ)
Vocative मत्त (matta) मत्तौ (mattau) मत्ताः (mattāḥ)
Accusative मत्तम् (mattam) मत्तौ (mattau) मत्तान् (mattān)
Instrumental मत्तेन (mattena) मत्ताभ्याम् (mattābhyām) मत्तैः (mattaiḥ)
Dative मत्ताय (mattāya) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Ablative मत्तात् (mattāt) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Genitive मत्तस्य (mattasya) मत्तयोः (mattayoḥ) मत्तानाम् (mattānām)
Locative मत्ते (matte) मत्तयोः (mattayoḥ) मत्तेषु (matteṣu)
Feminine ā-stem declension of मत्त
Nom. sg. मत्ता (mattā)
Gen. sg. मत्तायाः (mattāyāḥ)
Singular Dual Plural
Nominative मत्ता (mattā) मत्ते (matte) मत्ताः (mattāḥ)
Vocative मत्ते (matte) मत्ते (matte) मत्ताः (mattāḥ)
Accusative मत्ताम् (mattām) मत्ते (matte) मत्ताः (mattāḥ)
Instrumental मत्तया (mattayā) मत्ताभ्याम् (mattābhyām) मत्ताभिः (mattābhiḥ)
Dative मत्तायै (mattāyai) मत्ताभ्याम् (mattābhyām) मत्ताभ्यः (mattābhyaḥ)
Ablative मत्तायाः (mattāyāḥ) मत्ताभ्याम् (mattābhyām) मत्ताभ्यः (mattābhyaḥ)
Genitive मत्तायाः (mattāyāḥ) मत्तयोः (mattayoḥ) मत्तानाम् (mattānām)
Locative मत्तायाम् (mattāyām) मत्तयोः (mattayoḥ) मत्तासु (mattāsu)
Neuter a-stem declension of मत्त
Nom. sg. मत्तम् (mattam)
Gen. sg. मत्तस्य (mattasya)
Singular Dual Plural
Nominative मत्तम् (mattam) मत्ते (matte) मत्तानि (mattāni)
Vocative मत्त (matta) मत्ते (matte) मत्तानि (mattāni)
Accusative मत्तम् (mattam) मत्ते (matte) मत्तानि (mattāni)
Instrumental मत्तेन (mattena) मत्ताभ्याम् (mattābhyām) मत्तैः (mattaiḥ)
Dative मत्ताय (mattāya) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Ablative मत्तात् (mattāt) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Genitive मत्तस्य (mattasya) मत्तयोः (mattayoḥ) मत्तानाम् (mattānām)
Locative मत्ते (matte) मत्तयोः (mattayoḥ) मत्तेषु (matteṣu)

Descendants

  • Tamil: மத்தம் (mattam)

Noun

मत्त (mattá) m

  1. drunkard
  2. madman
  3. an elephant in rut
  4. cuckoo
  5. buffalo
  6. the thorn-apple or Dhatturā plant

Declension

Masculine a-stem declension of मत्त
Nom. sg. मत्तः (mattaḥ)
Gen. sg. मत्तस्य (mattasya)
Singular Dual Plural
Nominative मत्तः (mattaḥ) मत्तौ (mattau) मत्ताः (mattāḥ)
Vocative मत्त (matta) मत्तौ (mattau) मत्ताः (mattāḥ)
Accusative मत्तम् (mattam) मत्तौ (mattau) मत्तान् (mattān)
Instrumental मत्तेन (mattena) मत्ताभ्याम् (mattābhyām) मत्तैः (mattaiḥ)
Dative मत्ताय (mattāya) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Ablative मत्तात् (mattāt) मत्ताभ्याम् (mattābhyām) मत्तेभ्यः (mattebhyaḥ)
Genitive मत्तस्य (mattasya) मत्तयोः (mattayoḥ) मत्तानाम् (mattānām)
Locative मत्ते (matte) मत्तयोः (mattayoḥ) मत्तेषु (matteṣu)

References

  • Vaman Shivaram Apte (accessed 08-23-2012), “The Practical Sanskrit-English Dictionary”, in (Please provide the title of the work)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.