बहुत्व

Sanskrit

Etymology

बहु (bahú) + -त्व (-tva)

Pronunciation

Noun

बहुत्व (bahutva) n

  1. muchness, abundance, multitude.
  2. plurality, majority.

Declension

Neuter a-stem declension of बहुत्व
Nom. sg. बहुत्वम् (bahutvam)
Gen. sg. बहुत्वस्य (bahutvasya)
Singular Dual Plural
Nominative बहुत्वम् (bahutvam) बहुत्वे (bahutve) बहुत्वानि (bahutvāni)
Vocative बहुत्व (bahutva) बहुत्वे (bahutve) बहुत्वानि (bahutvāni)
Accusative बहुत्वम् (bahutvam) बहुत्वे (bahutve) बहुत्वानि (bahutvāni)
Instrumental बहुत्वेन (bahutvena) बहुत्वाभ्याम् (bahutvābhyām) बहुत्वैः (bahutvaiḥ)
Dative बहुत्वाय (bahutvāya) बहुत्वाभ्याम् (bahutvābhyām) बहुत्वेभ्यः (bahutvebhyaḥ)
Ablative बहुत्वात् (bahutvāt) बहुत्वाभ्याम् (bahutvābhyām) बहुत्वेभ्यः (bahutvebhyaḥ)
Genitive बहुत्वस्य (bahutvasya) बहुत्वयोः (bahutvayoḥ) बहुत्वानाम् (bahutvānām)
Locative बहुत्वे (bahutve) बहुत्वयोः (bahutvayoḥ) बहुत्वेषु (bahutveṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.