बहु

Sanskrit

Etymology

From Proto-Indo-Aryan *baźʰúṣ, from Proto-Indo-Iranian *bʰaĵʰúš, from Proto-Indo-European *bʰn̥ǵʰús (thick), from *bʰenǵʰ- (thick). Cognate with Avestan 𐬠𐬄𐬰𐬀𐬵 (bązah, thickness), Ancient Greek παχύς (pakhús, thick, large).

Pronunciation

Adjective

बहु (bahú)

  1. much, many, frequent, abundant, numerous, great or considerable in quantity
  2. abounding or rich in (+ instrumental)
  3. large, great, mighty

Declension

Masculine u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहुः
bahúḥ
बहू
bahū́
बहवः
bahávaḥ
Vocative बहो
báho
बहू
báhū
बहवः
báhavaḥ
Accusative बहुम्
bahúm
बहू
bahū́
बहून्
bahū́n
Instrumental बहुना / बह्वा¹
bahúnā / bahvā̀¹
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहवे / बह्वे²
baháve / bahvè²
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहोः / बह्वः²
bahóḥ / bahvàḥ²
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहोः / बह्वः²
bahóḥ / bahvàḥ²
बह्वोः
bahvóḥ
बहूनाम्
bahūnā́m
Locative बहौ
bahaú
बह्वोः
bahvóḥ
बहुषु
bahúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहुः
bahúḥ
बहू
bahū́
बहवः
bahávaḥ
Vocative बहो
báho
बहू
báhū
बहवः
báhavaḥ
Accusative बहुम्
bahúm
बहू
bahū́
बहूः
bahū́ḥ
Instrumental बह्वा
bahvā̀
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहवे / बह्वे¹ / बह्वै²
baháve / bahvè¹ / bahvaì²
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहोः / बह्वाः²
bahóḥ / bahvā̀ḥ²
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहोः / बह्वाः²
bahóḥ / bahvā̀ḥ²
बह्वोः
bahvóḥ
बहूनाम्
bahūnā́m
Locative बहौ / बह्वाम्²
bahaú / bahvā̀m²
बह्वोः
bahvóḥ
बहुषु
bahúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of बहु (bahú)
Singular Dual Plural
Nominative बहु
bahú
बहुनी
bahúnī
बहू / बहु / बहूनि¹
bahū́ / bahú / bahū́ni¹
Vocative बहु / बहो
bahú / báho
बहुनी
báhunī
बहू / बहु / बहूनि¹
báhū / bahú / báhūni¹
Accusative बहु
bahú
बहुनी
bahúnī
बहू / बहु / बहूनि¹
bahū́ / bahú / bahū́ni¹
Instrumental बहुना / बह्वा²
bahúnā / bahvā̀²
बहुभ्याम्
bahúbhyām
बहुभिः
bahúbhiḥ
Dative बहवे / बह्वे³
baháve / bahvè³
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Ablative बहोः / बहुनः¹ / बह्वः³
bahóḥ / bahúnaḥ¹ / bahvàḥ³
बहुभ्याम्
bahúbhyām
बहुभ्यः
bahúbhyaḥ
Genitive बहोः / बहुनः¹ / बह्वः³
bahóḥ / bahúnaḥ¹ / bahvàḥ³
बहुनोः
bahúnoḥ
बहूनाम्
bahūnā́m
Locative बहुनि¹
bahúni¹
बहुनोः
bahúnoḥ
बहुषु
bahúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
Feminine ī-stem declension of बह्वी (bahvī́)
Singular Dual Plural
Nominative बह्वी
bahvī́
बह्व्यौ / बह्वी¹
bahvyaù / bahvī́¹
बह्व्यः / बह्वीः¹
bahvyàḥ / bahvī́ḥ¹
Vocative बह्वि
báhvi
बह्व्यौ / बह्वी¹
báhvyau / bahvī́¹
बह्व्यः / बह्वीः¹
báhvyaḥ / báhvīḥ¹
Accusative बह्वीम्
bahvī́m
बह्व्यौ / बह्वी¹
bahvyaù / bahvī́¹
बह्वीः
bahvī́ḥ
Instrumental बह्व्या
bahvyā̀
बह्वीभ्याम्
bahvī́bhyām
बह्वीभिः
bahvī́bhiḥ
Dative बह्व्यै
bahvyaì
बह्वीभ्याम्
bahvī́bhyām
बह्वीभ्यः
bahvī́bhyaḥ
Ablative बह्व्याः
bahvyā̀ḥ
बह्वीभ्याम्
bahvī́bhyām
बह्वीभ्यः
bahvī́bhyaḥ
Genitive बह्व्याः
bahvyā̀ḥ
बह्व्योः
bahvyòḥ
बह्वीनाम्
bahvī́nām
Locative बह्व्याम्
bahvyā̀m
बह्व्योः
bahvyòḥ
बह्वीषु
bahvī́ṣu
Notes
  • ¹Vedic

Derived terms

Adverb

बहु (bahú)

  1. much, very, abundantly, greatly, in a high degree, frequently, often

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.