पितु

Pali

Alternative forms

Noun

पितु

  1. Devanagari script form of pitu, which is genitive and dative singular of पितर् (pitar, father)

Sanskrit

Etymology 1

From Proto-Indo-European *peyt- (food) (Can this(+) etymology be sourced?), from *peh₂- (to nourish, to protect). Compare Latin panis (bread), Lithuanian piẽtūs (lunch), Old Irish ithid (to eat) and English food.

Pronunciation

Noun

पितु (pitu) m

  1. (Vedic) food, nourishment

Etymology 2

From Proto-Indo-European *piH-tu- (fat, milk). Cognate with Ancient Greek πίτυς (pítus), Latin pinus and English fat.

Noun

पितु (pitu) m or n

  1. juice
  2. sap
  3. drink

Declension

Masculine u-stem declension of पितु
Nom. sg. पितुः (pituḥ)
Gen. sg. पितोः (pitoḥ)
Singular Dual Plural
Nominative पितुः (pituḥ) पितू (pitū) पितवः (pitavaḥ)
Vocative पितो (pito) पितू (pitū) पितवः (pitavaḥ)
Accusative पितुम् (pitum) पितू (pitū) पितून् (pitūn)
Instrumental पितुना (pitunā) पितुभ्याम् (pitubhyām) पितुभिः (pitubhiḥ)
Dative पितवे (pitave) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Ablative पितोः (pitoḥ) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Genitive पितोः (pitoḥ) पित्वोः (pitvoḥ) पितूनाम् (pitūnām)
Locative पितौ (pitau) पित्वोः (pitvoḥ) पितुषु (pituṣu)
Neuter u-stem declension of पितु
Nom. sg. पितु (pitu)
Gen. sg. पितुनः (pitunaḥ)
Singular Dual Plural
Nominative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Vocative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Accusative पितु (pitu) पितुनी (pitunī) पितूनि (pitūni)
Instrumental पितुना (pitunā) पितुभ्याम् (pitubhyām) पितुभिः (pitubhiḥ)
Dative पितुने (pitune) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Ablative पितुनः (pitunaḥ) पितुभ्याम् (pitubhyām) पितुभ्यः (pitubhyaḥ)
Genitive पितुनः (pitunaḥ) पितुनोः (pitunoḥ) पितूनाम् (pitūnām)
Locative पितुनि (pituni) पितुनोः (pitunoḥ) पितुषु (pituṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.