पाप

Hindi

Etymology

From Sanskrit पाप (pāpá).

Noun

पाप (pāp) m (Urdu spelling پاپ)

  1. sin
    किसी का दिल दुखाना पाप है।
    kisī kā dil dukhānā pāp hai.
    It is a sin to hurt someone's feelings.
    हत्या पाप भी है अपराध भी है।
    hatyā pāp bhī hai aprādh bhī hai.
    Murder is a sin as well as a crime.

Synonyms

References

  • Bahri, Hardev (1989), पाप”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons

Pali

Etymology

From Proto-Indo-Aryan *pāpás, from Proto-Indo-Iranian *pāpás.

Alternative forms

Adjective

  1. Devanagari script form of pāpa

Declension

Adjective

  1. Devanagari script form of pāpa

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *pāpás, from Proto-Indo-Iranian *pāpás.

Pronunciation

Adjective

पाप (pāpá)

  1. bad, vicious, wicked, evil, wretched, vile, low
  2. (astrology) boding evil, inauspicious

Usage notes

Feminine declension in ī occurs in older language, while a-stem feminine declension is more prevalent in Classical Sanskrit.

Declension

Masculine a-stem declension of पाप
Nom. sg. पापः (pāpaḥ)
Gen. sg. पापस्य (pāpasya)
Singular Dual Plural
Nominative पापः (pāpaḥ) पापौ (pāpau) पापाः (pāpāḥ)
Vocative पाप (pāpa) पापौ (pāpau) पापाः (pāpāḥ)
Accusative पापम् (pāpam) पापौ (pāpau) पापान् (pāpān)
Instrumental पापेन (pāpena) पापाभ्याम् (pāpābhyām) पापैः (pāpaiḥ)
Dative पापाय (pāpāya) पापाभ्याम् (pāpābhyām) पापेभ्यः (pāpebhyaḥ)
Ablative पापात् (pāpāt) पापाभ्याम् (pāpābhyām) पापेभ्यः (pāpebhyaḥ)
Genitive पापस्य (pāpasya) पापयोः (pāpayoḥ) पापानाम् (pāpānām)
Locative पापे (pāpe) पापयोः (pāpayoḥ) पापेषु (pāpeṣu)
Feminine ā-stem declension of पाप
Nom. sg. पापा (pāpā)
Gen. sg. पापायाः (pāpāyāḥ)
Singular Dual Plural
Nominative पापा (pāpā) पापे (pāpe) पापाः (pāpāḥ)
Vocative पापे (pāpe) पापे (pāpe) पापाः (pāpāḥ)
Accusative पापाम् (pāpām) पापे (pāpe) पापाः (pāpāḥ)
Instrumental पापया (pāpayā) पापाभ्याम् (pāpābhyām) पापाभिः (pāpābhiḥ)
Dative पापायै (pāpāyai) पापाभ्याम् (pāpābhyām) पापाभ्यः (pāpābhyaḥ)
Ablative पापायाः (pāpāyāḥ) पापाभ्याम् (pāpābhyām) पापाभ्यः (pāpābhyaḥ)
Genitive पापायाः (pāpāyāḥ) पापयोः (pāpayoḥ) पापानाम् (pāpānām)
Locative पापायाम् (pāpāyām) पापयोः (pāpayoḥ) पापासु (pāpāsu)
Neuter a-stem declension of पाप
Nom. sg. पापम् (pāpam)
Gen. sg. पापस्य (pāpasya)
Singular Dual Plural
Nominative पापम् (pāpam) पापे (pāpe) पापानि (pāpāni)
Vocative पाप (pāpa) पापे (pāpe) पापानि (pāpāni)
Accusative पापम् (pāpam) पापे (pāpe) पापानि (pāpāni)
Instrumental पापेन (pāpena) पापाभ्याम् (pāpābhyām) पापैः (pāpaiḥ)
Dative पापाय (pāpāya) पापाभ्याम् (pāpābhyām) पापेभ्यः (pāpebhyaḥ)
Ablative पापात् (pāpāt) पापाभ्याम् (pāpābhyām) पापेभ्यः (pāpebhyaḥ)
Genitive पापस्य (pāpasya) पापयोः (pāpayoḥ) पापानाम् (pāpānām)
Locative पापे (pāpe) पापयोः (pāpayoḥ) पापेषु (pāpeṣu)
Feminine ī-stem declension of पाप
Nom. sg. पापी (pāpī)
Gen. sg. पाप्याः (pāpyāḥ)
Singular Dual Plural
Nominative पापी (pāpī) पाप्यौ (pāpyau) पाप्यः (pāpyaḥ)
Vocative पापि (pāpi) पाप्यौ (pāpyau) पाप्यः (pāpyaḥ)
Accusative पापीम् (pāpīm) पाप्यौ (pāpyau) पापीः (pāpīḥ)
Instrumental पाप्या (pāpyā) पापीभ्याम् (pāpībhyām) पापीभिः (pāpībhiḥ)
Dative पाप्यै (pāpyai) पापीभ्याम् (pāpībhyām) पापीभ्यः (pāpībhyaḥ)
Ablative पाप्याः (pāpyāḥ) पापीभ्याम् (pāpībhyām) पापीभ्यः (pāpībhyaḥ)
Genitive पाप्याः (pāpyāḥ) पाप्योः (pāpyoḥ) पापीनाम् (pāpīnām)
Locative पाप्याम् (pāpyām) पाप्योः (pāpyoḥ) पापीषु (pāpīṣu)

Noun

पाप (pāpá) m

  1. a wicked man, wretch, villain

Declension

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ
pāpaú
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ
pā́pau
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ
pāpaú
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Noun

पाप (pāpá) n

  1. evil, misfortune, ill-luck, trouble, mischief, harm
  2. sin, vice, crime, guilt

Declension

Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.