नावाज

Sanskrit

Etymology

From Proto-Indo-Aryan *naHuHaĵás, from Proto-Indo-Iranian *naHuHaȷ́ás. Synchronically analysable as नौ (naú) + अज (ajá). Cognate with Avestan 𐬥𐬀𐬎𐬎𐬁𐬰𐬀‎ (nauuāza‎).

Pronunciation

Noun

नावाज (nāvājá) m

  1. sailor, captain, navigator

Declension

Masculine a-stem declension of नावाज (nāvājá)
Singular Dual Plural
Nominative नावाजः
nāvājáḥ
नावाजौ
nāvājaú
नावाजाः / नावाजासः¹
nāvājā́ḥ / nāvājā́saḥ¹
Vocative नावाज
nā́vāja
नावाजौ
nā́vājau
नावाजाः / नावाजासः¹
nā́vājāḥ / nā́vājāsaḥ¹
Accusative नावाजम्
nāvājám
नावाजौ
nāvājaú
नावाजान्
nāvājā́n
Instrumental नावाजेन
nāvājéna
नावाजाभ्याम्
nāvājā́bhyām
नावाजैः / नावाजेभिः¹
nāvājaíḥ / nāvājébhiḥ¹
Dative नावाजाय
nāvājā́ya
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Ablative नावाजात्
nāvājā́t
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Genitive नावाजस्य
nāvājásya
नावाजयोः
nāvājáyoḥ
नावाजानाम्
nāvājā́nām
Locative नावाजे
nāvājé
नावाजयोः
nāvājáyoḥ
नावाजेषु
nāvājéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.