अज

Sanskrit

Etymology 1

From Proto-Indo-Aryan *Haȷ́ás, from Proto-Indo-Iranian *Haȷ́ás, from Proto-Indo-European *h₂eǵ-ós, from *h₂eǵ- (to drive). Cognate with Persian نهاز (noh-âz), Avestan 𐬀𐬰𐬀 (aza), Lithuanian ožỹs.

Pronunciation

Noun

अज (ajá) m

  1. goat, ram
  2. troop
  3. beam of the sun
  4. driver
  5. mover
  6. instigator
  7. leader

Declension

Masculine a-stem declension of अज (ajá)
Singular Dual Plural
Nominative अजः
ajáḥ
अजौ
ajaú
अजाः / अजासः¹
ajā́ḥ / ajā́saḥ¹
Vocative अज
ája
अजौ
ájau
अजाः / अजासः¹
ájāḥ / ájāsaḥ¹
Accusative अजम्
ajám
अजौ
ajaú
अजान्
ajā́n
Instrumental अजेन
ajéna
अजाभ्याम्
ajā́bhyām
अजैः / अजेभिः¹
ajaíḥ / ajébhiḥ¹
Dative अजाय
ajā́ya
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Ablative अजात्
ajā́t
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Genitive अजस्य
ajásya
अजयोः
ajáyoḥ
अजानाम्
ajā́nām
Locative अजे
ajé
अजयोः
ajáyoḥ
अजेषु
ajéṣu
Notes
  • ¹Vedic

Etymology 2

अ- (a-, not, un-) + (, born).

Adjective

अज (ajá)

  1. unborn, not born

Declension

Masculine a-stem declension of अज
Nom. sg. अजः (ajaḥ)
Gen. sg. अजस्य (ajasya)
Singular Dual Plural
Nominative अजः (ajaḥ) अजौ (ajau) अजाः (ajāḥ)
Vocative अज (aja) अजौ (ajau) अजाः (ajāḥ)
Accusative अजम् (ajam) अजौ (ajau) अजान् (ajān)
Instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
Dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)
Feminine ā-stem declension of अज
Nom. sg. अजा (ajā)
Gen. sg. अजायाः (ajāyāḥ)
Singular Dual Plural
Nominative अजा (ajā) अजे (aje) अजाः (ajāḥ)
Vocative अजे (aje) अजे (aje) अजाः (ajāḥ)
Accusative अजाम् (ajām) अजे (aje) अजाः (ajāḥ)
Instrumental अजया (ajayā) अजाभ्याम् (ajābhyām) अजाभिः (ajābhiḥ)
Dative अजायै (ajāyai) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Ablative अजायाः (ajāyāḥ) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Genitive अजायाः (ajāyāḥ) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजायाम् (ajāyām) अजयोः (ajayoḥ) अजासु (ajāsu)
Neuter a-stem declension of अज
Nom. sg. अजम् (ajam)
Gen. sg. अजस्य (ajasya)
Singular Dual Plural
Nominative अजम् (ajam) अजे (aje) अजानि (ajāni)
Vocative अज (aja) अजे (aje) अजानि (ajāni)
Accusative अजम् (ajam) अजे (aje) अजानि (ajāni)
Instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
Dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.