नयति

Sanskrit

Etymology

From Proto-Indo-Aryan *náyHati, from Proto-Indo-Iranian *náyHati, from Proto-Indo-European *neyH- (to lead). Cognate with Avestan 𐬥𐬀𐬌𐬌𐬈𐬙𐬌 (naiieti), Proto-Slavic *něti, Hittite 𒈾𒄿𒉈 (nāine).

Pronunciation

Verb

नयति (náyati) (root नी, class 1, type P)

  1. to guide, lead, govern

Conjugation

Conjugation of नयति (nayati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नयति
nayati
नयतः
nayataḥ
नयन्ति
nayanti
नयते
nayate
नयेते
nayete
नयन्ते
nayante
नीयते
nīyate
नीयेते
nīyete
नीयन्ते
nīyante
2nd person नयसि
nayasi
नयथः
nayathaḥ
नयथ
nayatha
नयसे
nayase
नयेथे
nayethe
नयध्वे
nayadhve
नीयसे
nīyase
नीयेथे
nīyethe
नीयेध्वे
nīyedhve
1st person नयामि
nayāmi
नयावः
nayāvaḥ
नयामः
nayāmaḥ
नये
naye
नयावहे
nayāvahe
नयामहे
nayāmahe
नीये
nīye
नीयावहे
nīyāvahe
नीयामहे
nīyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अनयत्
anayat
अनयताम्
anayatām
अनयन्
anayan
अनयत
anayata
अनयेताम्
anayetām
अनयन्त
anayanta
अनीयत
anīyata
अनीयेताम्
anīyetām
अनीयन्त
anīyanta
2nd person अनयः
anayaḥ
अनयतम्
anayatam
अनयत
anayata
अनयथाः
anayathāḥ
अनयेथाम्
anayethām
अनयध्वम्
anayadhvam
अनीयथाः
anīyathāḥ
अनीयेथाम्
anīyethām
अनीयध्वम्
anīyadhvam
1st person अनयम्
anayam
अनयाव
anayāva
अनयाम
anayāma
अनये
anaye
अनयावहि
anayāvahi
अनयामहि
anayāmahi
अनीये
anīye
अनीयावहि
anīyāvahi
अनीयामहि
anīyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नयतु
nayatu
नयताम्
nayatām
नयन्तु
nayantu
नयताम्
nayatām
नयेताम्
nayetām
नयन्ताम्
nayantām
नीयताम्
nīyatām
नीयेताम्
nīyetām
नीयन्ताम्
nīyantām
2nd person नय
naya
नयतम्
nayatam
नयत
nayata
नयस्व
nayasva
नयेथाम्
nayethām
नयध्वम्
nayadhvam
नीयस्व
nīyasva
नीयेथाम्
nīyethām
नीयध्वम्
nīyadhvam
1st person नयानि
nayāni
नयाव
nayāva
नयाम
nayāma
नयै
nayai
नयावहै
nayāvahai
नयामहै
nayāmahai
नीयै
nīyai
नीयावहै
nīyāvahai
नीयामहै
nīyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person नयेत्
nayet
नयेताम्
nayetām
नयेयुः
nayeyuḥ
नयेत
nayeta
नयेयाताम्
nayeyātām
नयेरन्
nayeran
नीयेत
nīyeta
नीयेयाताम्
nīyeyātām
नीयेरन्
nīyeran
2nd person नयेः
nayeḥ
नयेतम्
nayetam
नयेत
nayeta
नयेथाः
nayethāḥ
नयेयाथाम्
nayeyāthām
नयेध्वम्
nayedhvam
नीयेथाः
nīyethāḥ
नीयेयाथाम्
nīyeyāthām
नीयेध्वम्
nīyedhvam
1st person नयेयम्
nayeyam
नयेव
nayeva
नयेम
nayema
नयेय
nayeya
नयेवहि
nayevahi
नयेमहि
nayemahi
नीयेय
nīyeya
नीयेवहि
nīyevahi
नीयेमहि
nīyemahi

Descendants

  • Dardic: *náyati
    • Khowar: [script needed] (neik)
    • Kashmiri: [script needed] (nyunu)
    • Torwali: [script needed] (nei)
  • Magadhi Prakrit: [Term?]
  • Maharastri Prakrit: 𑀡𑀬𑀇 (ṇayaï), 𑀡𑁂𑀇 (ṇei)
    • Old Marathi: 𑘡𑘹𑘜𑘹 (neṇe)
  • Pali: nayati, neti

Derived terms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.