आनयति

Sanskrit

Etymology

From आ- (ā-) + नयति (nayati).

Pronunciation

Verb

आनयति (ānayati) (root आनी, class 1, type P)[1]

  1. to bring, fetch
  2. to carry somewhere, convey

Conjugation

Conjugation of आनयति (ānayati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person आनयति
ānayati
आनयतः
ānayataḥ
आनयन्ति
ānayanti
आनयते
ānayate
आनयेते
ānayete
आनयन्ते
ānayante
आनीयते
ānīyate
आनीयेते
ānīyete
आनीयन्ते
ānīyante
2nd person आनयसि
ānayasi
आनयथः
ānayathaḥ
आनयथ
ānayatha
आनयसे
ānayase
आनयेथे
ānayethe
आनयध्वे
ānayadhve
आनीयसे
ānīyase
आनीयेथे
ānīyethe
आनीयेध्वे
ānīyedhve
1st person आनयामि
ānayāmi
आनयावः
ānayāvaḥ
आनयामः
ānayāmaḥ
आनये
ānaye
आनयावहे
ānayāvahe
आनयामहे
ānayāmahe
आनीये
ānīye
आनीयावहे
ānīyāvahe
आनीयामहे
ānīyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person आनयत्
ānayat
आनयताम्
ānayatām
आनयन्
ānayan
आनयत
ānayata
आनयेताम्
ānayetām
आनयन्त
ānayanta
आनीयत
ānīyata
आनीयेताम्
ānīyetām
आनीयन्त
ānīyanta
2nd person आनयः
ānayaḥ
आनयतम्
ānayatam
आनयत
ānayata
आनयथाः
ānayathāḥ
आनयेथाम्
ānayethām
आनयध्वम्
ānayadhvam
आनीयथाः
ānīyathāḥ
आनीयेथाम्
ānīyethām
आनीयध्वम्
ānīyadhvam
1st person आनयम्
ānayam
आनयाव
ānayāva
आनयाम
ānayāma
आनये
ānaye
आनयावहि
ānayāvahi
आनयामहि
ānayāmahi
आनीये
ānīye
आनीयावहि
ānīyāvahi
आनीयामहि
ānīyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person आनयतु
ānayatu
आनयताम्
ānayatām
आनयन्तु
ānayantu
आनयताम्
ānayatām
आनयेताम्
ānayetām
आनयन्ताम्
ānayantām
आनीयताम्
ānīyatām
आनीयेताम्
ānīyetām
आनीयन्ताम्
ānīyantām
2nd person आनय
ānaya
आनयतम्
ānayatam
आनयत
ānayata
आनयस्व
ānayasva
आनयेथाम्
ānayethām
आनयध्वम्
ānayadhvam
आनीयस्व
ānīyasva
आनीयेथाम्
ānīyethām
आनीयध्वम्
ānīyadhvam
1st person आनयानि
ānayāni
आनयाव
ānayāva
आनयाम
ānayāma
आनयै
ānayai
आनयावहै
ānayāvahai
आनयामहै
ānayāmahai
आनीयै
ānīyai
आनीयावहै
ānīyāvahai
आनीयामहै
ānīyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person आनयेत्
ānayet
आनयेताम्
ānayetām
आनयेयुः
ānayeyuḥ
आनयेत
ānayeta
आनयेयाताम्
ānayeyātām
आनयेरन्
ānayeran
आनीयेत
ānīyeta
आनीयेयाताम्
ānīyeyātām
आनीयेरन्
ānīyeran
2nd person आनयेः
ānayeḥ
आनयेतम्
ānayetam
आनयेत
ānayeta
आनयेथाः
ānayethāḥ
आनयेयाथाम्
ānayeyāthām
आनयेध्वम्
ānayedhvam
आनीयेथाः
ānīyethāḥ
आनीयेयाथाम्
ānīyeyāthām
आनीयेध्वम्
ānīyedhvam
1st person आनयेयम्
ānayeyam
आनयेव
ānayeva
आनयेम
ānayema
आनयेय
ānayeya
आनयेवहि
ānayevahi
आनयेमहि
ānayemahi
आनीयेय
ānīyeya
आनीयेवहि
ānīyevahi
आनीयेमहि
ānīyemahi

References

  1. Monier Williams (1899), आनयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 140.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.