नप्तृ

Sanskrit

Etymology

From Proto-Indo-Aryan *náptā, from Proto-Indo-Iranian *náptā, from Proto-Indo-European *népōts. Cognate with Old Persian 𐎴𐎱𐎠 (napā), Latin nepōs, Ancient Greek ἀνεψιός (anepsiós) and Old English nefa, influenced by other kinship terms suffixed with -तृ (-tṛ) (from Proto-Indo-European *-tḗr) like मातृ (mā́tṛ, mātṛ́). Doublet of नपात् (nápāt).

Pronunciation

  • (Vedic) IPA(key): /n̪ɐ́p.t̪r̩/, [n̪ɐ́p̚.t̪r̩]
  • (Classical) IPA(key): /ˈn̪ɐp.t̪r̩/, [ˈn̪ɐp̚.t̪r̩]

Noun

नप्तृ (náptṛ) m

  1. grandson
  2. great-grandson

Declension

Feminine ṛ-stem declension of नप्तृ (náptṛ)
Singular Dual Plural
Nominative नप्ता
náptā
नप्तरौ / नप्तरा¹
náptarau / náptarā¹
नप्तरः
náptaraḥ
Vocative नप्तः
náptaḥ
नप्तरौ / नप्तरा¹
náptarau / náptarā¹
नप्तरः
náptaraḥ
Accusative नप्तरम्
náptaram
नप्तरौ / नप्तरा¹
náptarau / náptarā¹
नप्तॄः
náptṝḥ
Instrumental नप्त्रा
náptrā
नप्तृभ्याम्
náptṛbhyām
नप्तृभिः
náptṛbhiḥ
Dative नप्त्रे
náptre
नप्तृभ्याम्
náptṛbhyām
नप्तृभ्यः
náptṛbhyaḥ
Ablative नप्तुः
náptuḥ
नप्तृभ्याम्
náptṛbhyām
नप्तृभ्यः
náptṛbhyaḥ
Genitive नप्तुः
náptuḥ
नप्त्रोः
náptroḥ
नप्तॄणाम्
náptṝṇām
Locative नप्तरि
náptari
नप्त्रोः
náptroḥ
नप्तृषु
náptṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नप्ती (naptī́)
Singular Dual Plural
Nominative नप्ती
naptī́
नप्त्यौ / नप्ती¹
naptyaù / naptī́¹
नप्त्यः / नप्तीः¹
naptyàḥ / naptī́ḥ¹
Vocative नप्ति
nápti
नप्त्यौ / नप्ती¹
náptyau / naptī́¹
नप्त्यः / नप्तीः¹
náptyaḥ / náptīḥ¹
Accusative नप्तीम्
naptī́m
नप्त्यौ / नप्ती¹
naptyaù / naptī́¹
नप्तीः
naptī́ḥ
Instrumental नप्त्या
naptyā̀
नप्तीभ्याम्
naptī́bhyām
नप्तीभिः
naptī́bhiḥ
Dative नप्त्यै
naptyaì
नप्तीभ्याम्
naptī́bhyām
नप्तीभ्यः
naptī́bhyaḥ
Ablative नप्त्याः
naptyā̀ḥ
नप्तीभ्याम्
naptī́bhyām
नप्तीभ्यः
naptī́bhyaḥ
Genitive नप्त्याः
naptyā̀ḥ
नप्त्योः
naptyòḥ
नप्तीनाम्
naptī́nām
Locative नप्त्याम्
naptyā̀m
नप्त्योः
naptyòḥ
नप्तीषु
naptī́ṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नप्त्री (naptrī́)
Singular Dual Plural
Nominative नप्त्री
naptrī́
नप्त्र्यौ / नप्त्री¹
naptryaù / naptrī́¹
नप्त्र्यः / नप्त्रीः¹
naptryàḥ / naptrī́ḥ¹
Vocative नप्त्रि
náptri
नप्त्र्यौ / नप्त्री¹
náptryau / naptrī́¹
नप्त्र्यः / नप्त्रीः¹
náptryaḥ / náptrīḥ¹
Accusative नप्त्रीम्
naptrī́m
नप्त्र्यौ / नप्त्री¹
naptryaù / naptrī́¹
नप्त्रीः
naptrī́ḥ
Instrumental नप्त्र्या
naptryā̀
नप्त्रीभ्याम्
naptrī́bhyām
नप्त्रीभिः
naptrī́bhiḥ
Dative नप्त्र्यै
naptryaì
नप्त्रीभ्याम्
naptrī́bhyām
नप्त्रीभ्यः
naptrī́bhyaḥ
Ablative नप्त्र्याः
naptryā̀ḥ
नप्त्रीभ्याम्
naptrī́bhyām
नप्त्रीभ्यः
naptrī́bhyaḥ
Genitive नप्त्र्याः
naptryā̀ḥ
नप्त्र्योः
naptryòḥ
नप्त्रीणाम्
naptrī́ṇām
Locative नप्त्र्याम्
naptryā̀m
नप्त्र्योः
naptryòḥ
नप्त्रीषु
naptrī́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.