ध्रुव

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *dʰruwás, from Proto-Indo-Iranian *dʰruwás (fixed, firm, strong), from Proto-Indo-European *dʰru-wó-s, from *dʰer-us ~ *dʰr-éws + *-wós, from *dʰer- (to support, hold) + *-us. Cognate with Avestan 𐬛𐬭𐬎𐬎𐬀 (druua), Old Persian 𐎯𐎽𐎺 (duruva, firm, certain), Persian درست (dorost, healthy).

Pronunciation

Adjective

ध्रुव (dhruvá) m

  1. fixed, immovable
  2. firm, stable
  3. certain, sure, wis
    मृतस्य जन्म ध्रुवम्mṛtasya janma dhruvamfor the dead life (ie, reincarnation) is certain

Declension

Masculine a-stem declension of ध्रुव (dhruvá)
Singular Dual Plural
Nominative ध्रुवः
dhruváḥ
ध्रुवौ
dhruvaú
ध्रुवाः / ध्रुवासः¹
dhruvā́ḥ / dhruvā́saḥ¹
Vocative ध्रुव
dhrúva
ध्रुवौ
dhrúvau
ध्रुवाः / ध्रुवासः¹
dhrúvāḥ / dhrúvāsaḥ¹
Accusative ध्रुवम्
dhruvám
ध्रुवौ
dhruvaú
ध्रुवान्
dhruvā́n
Instrumental ध्रुवेण
dhruvéṇa
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवैः / ध्रुवेभिः¹
dhruvaíḥ / dhruvébhiḥ¹
Dative ध्रुवाय
dhruvā́ya
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Ablative ध्रुवात्
dhruvā́t
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Genitive ध्रुवस्य
dhruvásya
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locative ध्रुवे
dhruvé
ध्रुवयोः
dhruváyoḥ
ध्रुवेषु
dhruvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ध्रुवा (dhruvā́)
Singular Dual Plural
Nominative ध्रुवा
dhruvā́
ध्रुवे
dhruvé
ध्रुवाः
dhruvā́ḥ
Vocative ध्रुवे
dhrúve
ध्रुवे
dhrúve
ध्रुवाः
dhrúvāḥ
Accusative ध्रुवाम्
dhruvā́m
ध्रुवे
dhruvé
ध्रुवाः
dhruvā́ḥ
Instrumental ध्रुवया / ध्रुवा¹
dhruváyā / dhruvā́¹
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभिः
dhruvā́bhiḥ
Dative ध्रुवायै
dhruvā́yai
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभ्यः
dhruvā́bhyaḥ
Ablative ध्रुवायाः
dhruvā́yāḥ
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवाभ्यः
dhruvā́bhyaḥ
Genitive ध्रुवायाः
dhruvā́yāḥ
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locative ध्रुवायाम्
dhruvā́yām
ध्रुवयोः
dhruváyoḥ
ध्रुवासु
dhruvā́su
Notes
  • ¹Vedic
Neuter a-stem declension of ध्रुव (dhruvá)
Singular Dual Plural
Nominative ध्रुवम्
dhruvám
ध्रुवे
dhruvé
ध्रुवाणि / ध्रुवा¹
dhruvā́ṇi / dhruvā́¹
Vocative ध्रुव
dhrúva
ध्रुवे
dhrúve
ध्रुवाणि / ध्रुवा¹
dhrúvāṇi / dhrúvā¹
Accusative ध्रुवम्
dhruvám
ध्रुवे
dhruvé
ध्रुवाणि / ध्रुवा¹
dhruvā́ṇi / dhruvā́¹
Instrumental ध्रुवेण
dhruvéṇa
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवैः / ध्रुवेभिः¹
dhruvaíḥ / dhruvébhiḥ¹
Dative ध्रुवाय
dhruvā́ya
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Ablative ध्रुवात्
dhruvā́t
ध्रुवाभ्याम्
dhruvā́bhyām
ध्रुवेभ्यः
dhruvébhyaḥ
Genitive ध्रुवस्य
dhruvásya
ध्रुवयोः
dhruváyoḥ
ध्रुवाणाम्
dhruvā́ṇām
Locative ध्रुवे
dhruvé
ध्रुवयोः
dhruváyoḥ
ध्रुवेषु
dhruvéṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: ধ্রুব (dhrubo) (tatsama)
  • Maharastri Prakrit: 𑀥𑀼𑀯 (dhuva)
  • Pali: dhuva
  • Sauraseni Prakrit: 𑀥𑀼𑀯 (dhuva)
    • Hindi: धुव (dhuv), धू (dhū) (obsolete)

Noun

ध्रुव (dhruvá) m

  1. the celestial pole, the axis mundi
  2. a knot

Derived terms

  • ध्रुवक्षेम (dhruvakṣema, firmly fixed, immovable)
  • ध्रुवगति (dhruvagati, a firm position)
  • ध्रुववक (dhruvavaka, the unchangeable longitude of fixed stars)
  • ध्रौव्य (dhrauvya, fixedness, firmness)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.