तरुण

Marathi

Etymology

Borrowed from Sanskrit तरुण (táruṇa).

Adjective

तरुण (taruṇ)

  1. (formal, literary) young

Proper noun

तरुण (taruṇ) m

  1. A male given name

Sanskrit

Etymology

From Proto-Indo-Aryan *tárunas, from Proto-Indo-Iranian *tárunas, from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young of animals).

Pronunciation

Adjective

तरुण (táruṇa)

  1. young, youthful

Declension

Masculine a-stem declension of तरुण
Nom. sg. तरुणः (taruṇaḥ)
Gen. sg. तरुणस्य (taruṇasya)
Singular Dual Plural
Nominative तरुणः (taruṇaḥ) तरुणौ (taruṇau) तरुणाः (taruṇāḥ)
Vocative तरुण (taruṇa) तरुणौ (taruṇau) तरुणाः (taruṇāḥ)
Accusative तरुणम् (taruṇam) तरुणौ (taruṇau) तरुणान् (taruṇān)
Instrumental तरुणेन (taruṇena) तरुणाभ्याम् (taruṇābhyām) तरुणैः (taruṇaiḥ)
Dative तरुणाय (taruṇāya) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
Ablative तरुणात् (taruṇāt) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
Genitive तरुणस्य (taruṇasya) तरुणयोः (taruṇayoḥ) तरुणानाम् (taruṇānām)
Locative तरुणे (taruṇe) तरुणयोः (taruṇayoḥ) तरुणेषु (taruṇeṣu)
Feminine ā-stem declension of तरुण
Nom. sg. तरुणा (taruṇā)
Gen. sg. तरुणायाः (taruṇāyāḥ)
Singular Dual Plural
Nominative तरुणा (taruṇā) तरुणे (taruṇe) तरुणाः (taruṇāḥ)
Vocative तरुणे (taruṇe) तरुणे (taruṇe) तरुणाः (taruṇāḥ)
Accusative तरुणाम् (taruṇām) तरुणे (taruṇe) तरुणाः (taruṇāḥ)
Instrumental तरुणया (taruṇayā) तरुणाभ्याम् (taruṇābhyām) तरुणाभिः (taruṇābhiḥ)
Dative तरुणायै (taruṇāyai) तरुणाभ्याम् (taruṇābhyām) तरुणाभ्यः (taruṇābhyaḥ)
Ablative तरुणायाः (taruṇāyāḥ) तरुणाभ्याम् (taruṇābhyām) तरुणाभ्यः (taruṇābhyaḥ)
Genitive तरुणायाः (taruṇāyāḥ) तरुणयोः (taruṇayoḥ) तरुणानाम् (taruṇānām)
Locative तरुणायाम् (taruṇāyām) तरुणयोः (taruṇayoḥ) तरुणासु (taruṇāsu)
Neuter a-stem declension of तरुण
Nom. sg. तरुणम् (taruṇam)
Gen. sg. तरुणस्य (taruṇasya)
Singular Dual Plural
Nominative तरुणम् (taruṇam) तरुणे (taruṇe) तरुणानि (taruṇāni)
Vocative तरुण (taruṇa) तरुणे (taruṇe) तरुणानि (taruṇāni)
Accusative तरुणम् (taruṇam) तरुणे (taruṇe) तरुणानि (taruṇāni)
Instrumental तरुणेन (taruṇena) तरुणाभ्याम् (taruṇābhyām) तरुणैः (taruṇaiḥ)
Dative तरुणाय (taruṇāya) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
Ablative तरुणात् (taruṇāt) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
Genitive तरुणस्य (taruṇasya) तरुणयोः (taruṇayoḥ) तरुणानाम् (taruṇānām)
Locative तरुणे (taruṇe) तरुणयोः (taruṇayoḥ) तरुणेषु (taruṇeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.