जवति

Sanskrit

Pronunciation

Verb

जवति (javati) (root जू, class 1, type P)

  1. to press forwards, hurry on, be quick
  2. to impel quickly, urge or drive on, incite
  3. to scare
  4. to excite, promote, animate, inspire

Conjugation

Conjugation of जवति (javati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person जवति
javati
जवतः
javataḥ
जवन्ति
javanti
जवते
javate
जवेते
javete
जवन्ते
javante
जूयते
jūyate
जूयेते
jūyete
जूयन्ते
jūyante
2nd person जवसि
javasi
जवथः
javathaḥ
जवथ
javatha
जवसे
javase
जवेथे
javethe
जवध्वे
javadhve
जूयसे
jūyase
जूयेथे
jūyethe
जूयेध्वे
jūyedhve
1st person जवामि
javāmi
जवावः
javāvaḥ
जवामः
javāmaḥ
जवे
jave
जवावहे
javāvahe
जवामहे
javāmahe
जूये
jūye
जूयावहे
jūyāvahe
जूयामहे
jūyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अजवत्
ajavat
अजवताम्
ajavatām
अजवन्
ajavan
अजवत
ajavata
अजवेताम्
ajavetām
अजवन्त
ajavanta
अजूयत
ajūyata
अजूयेताम्
ajūyetām
अजूयन्त
ajūyanta
2nd person अजवः
ajavaḥ
अजवतम्
ajavatam
अजवत
ajavata
अजवथाः
ajavathāḥ
अजवेथाम्
ajavethām
अजवध्वम्
ajavadhvam
अजूयथाः
ajūyathāḥ
अजूयेथाम्
ajūyethām
अजूयध्वम्
ajūyadhvam
1st person अजवम्
ajavam
अजवाव
ajavāva
अजवाम
ajavāma
अजवे
ajave
अजवावहि
ajavāvahi
अजवामहि
ajavāmahi
अजूये
ajūye
अजूयावहि
ajūyāvahi
अजूयामहि
ajūyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person जवतु
javatu
जवताम्
javatām
जवन्तु
javantu
जवताम्
javatām
जवेताम्
javetām
जवन्ताम्
javantām
जूयताम्
jūyatām
जूयेताम्
jūyetām
जूयन्ताम्
jūyantām
2nd person जव
java
जवतम्
javatam
जवत
javata
जवस्व
javasva
जवेथाम्
javethām
जवध्वम्
javadhvam
जूयस्व
jūyasva
जूयेथाम्
jūyethām
जूयध्वम्
jūyadhvam
1st person जवानि
javāni
जवाव
javāva
जवाम
javāma
जवै
javai
जवावहै
javāvahai
जवामहै
javāmahai
जूयै
jūyai
जूयावहै
jūyāvahai
जूयामहै
jūyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person जवेत्
javet
जवेताम्
javetām
जवेयुः
javeyuḥ
जवेत
javeta
जवेयाताम्
javeyātām
जवेरन्
javeran
जूयेत
jūyeta
जूयेयाताम्
jūyeyātām
जूयेरन्
jūyeran
2nd person जवेः
javeḥ
जवेतम्
javetam
जवेत
javeta
जवेथाः
javethāḥ
जवेयाथाम्
javeyāthām
जवेध्वम्
javedhvam
जूयेथाः
jūyethāḥ
जूयेयाथाम्
jūyeyāthām
जूयेध्वम्
jūyedhvam
1st person जवेयम्
javeyam
जवेव
javeva
जवेम
javema
जवेय
javeya
जवेवहि
javevahi
जवेमहि
javemahi
जूयेय
jūyeya
जूयेवहि
jūyevahi
जूयेमहि
jūyemahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.