जन्तु

Sanskrit

Etymology

From Proto-Indo-Aryan *ĵantúṣ, from Proto-Indo-Iranian *ĵantúš, from Proto-Indo-European *ǵenh₁- (to produce, give birth). Cognate with Avestan 𐬰𐬀𐬥𐬙𐬎‎ (zantu‎).

Pronunciation

Noun

जन्तु (jantú) m

  1. child, offspring
  2. person, creature, living being
  3. insect, worm or any animal of the lowest order of classification

Declension

Masculine u-stem declension of जन्तु (jantú)
Singular Dual Plural
Nominative जन्तुः
jantúḥ
जन्तू
jantū́
जन्तवः
jantávaḥ
Vocative जन्तो
jánto
जन्तू
jántū
जन्तवः
jántavaḥ
Accusative जन्तुम्
jantúm
जन्तू
jantū́
जन्तून्
jantū́n
Instrumental जन्तुना / जन्त्वा¹
jantúnā / jantvā̀¹
जन्तुभ्याम्
jantúbhyām
जन्तुभिः
jantúbhiḥ
Dative जन्तवे / जन्त्वे²
jantáve / jantvè²
जन्तुभ्याम्
jantúbhyām
जन्तुभ्यः
jantúbhyaḥ
Ablative जन्तोः / जन्त्वः²
jantóḥ / jantvàḥ²
जन्तुभ्याम्
jantúbhyām
जन्तुभ्यः
jantúbhyaḥ
Genitive जन्तोः / जन्त्वः²
jantóḥ / jantvàḥ²
जन्त्वोः
jantvóḥ
जन्तूनाम्
jantūnā́m
Locative जन्तौ
jantaú
जन्त्वोः
jantvóḥ
जन्तुषु
jantúṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.