चूर्ण

See also: चरण and चरणौ

Hindi

Alternative forms

  • चूरा (cūrā)
  • चूरन (cūran)

Etymology

Borrowed from Sanskrit चूर्ण (cūrṇa).

Pronunciation

  • IPA(key): /t͡ʃuːɾn/

Noun

चूर्ण (cūrṇ) m

  1. powder (finely ground substance)
  2. (specifically, medicine) digestive powder

Declension

Declension of चूर्ण
Singular Plural
Direct चूर्ण (cūrṇ) चूर्ण (cūrṇ)
Oblique चूर्ण (cūrṇ) चूर्णों (cūrṇõ)
Vocative चूर्ण (cūrṇ) चूर्णो (cūrṇo)

Derived terms

  • चूर्ण करना (cūrṇ karnā, to pulverize)

Sanskrit

Adjective

चूर्ण (cūrṇa)

  1. minute

Declension

Masculine a-stem declension of चूर्ण
Nom. sg. चूर्णः (cūrṇaḥ)
Gen. sg. चूर्णस्य (cūrṇasya)
Singular Dual Plural
Nominative चूर्णः (cūrṇaḥ) चूर्णौ (cūrṇau) चूर्णाः (cūrṇāḥ)
Vocative चूर्ण (cūrṇa) चूर्णौ (cūrṇau) चूर्णाः (cūrṇāḥ)
Accusative चूर्णम् (cūrṇam) चूर्णौ (cūrṇau) चूर्णान् (cūrṇān)
Instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
Dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
Locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)
Feminine ā-stem declension of चूर्ण
Nom. sg. चूर्णा (cūrṇā)
Gen. sg. चूर्णायाः (cūrṇāyāḥ)
Singular Dual Plural
Nominative चूर्णा (cūrṇā) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
Vocative चूर्णे (cūrṇe) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
Accusative चूर्णाम् (cūrṇām) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
Instrumental चूर्णया (cūrṇayā) चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभिः (cūrṇābhiḥ)
Dative चूर्णायै (cūrṇāyai) चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभ्यः (cūrṇābhyaḥ)
Ablative चूर्णायाः (cūrṇāyāḥ) चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभ्यः (cūrṇābhyaḥ)
Genitive चूर्णायाः (cūrṇāyāḥ) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
Locative चूर्णायाम् (cūrṇāyām) चूर्णयोः (cūrṇayoḥ) चूर्णासु (cūrṇāsu)
Neuter a-stem declension of चूर्ण
Nom. sg. चूर्णम् (cūrṇam)
Gen. sg. चूर्णस्य (cūrṇasya)
Singular Dual Plural
Nominative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Vocative चूर्ण (cūrṇa) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Accusative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
Dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
Locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)

Noun

चूर्ण (cūrṇa) m

  1. powder flour, aromatic powder, pounded sandal
  2. chalk, lime
  3. name of a man

Declension

Masculine a-stem declension of चूर्ण
Nom. sg. चूर्णः (cūrṇaḥ)
Gen. sg. चूर्णस्य (cūrṇasya)
Singular Dual Plural
Nominative चूर्णः (cūrṇaḥ) चूर्णौ (cūrṇau) चूर्णाः (cūrṇāḥ)
Vocative चूर्ण (cūrṇa) चूर्णौ (cūrṇau) चूर्णाः (cūrṇāḥ)
Accusative चूर्णम् (cūrṇam) चूर्णौ (cūrṇau) चूर्णान् (cūrṇān)
Instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
Dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
Locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)

Noun

चूर्ण (cūrṇa) n

  1. rice mixed with sesam
  2. a kind of easy prose
  3. dividing a word by separating double consonant for obtaining a different sense (in a riddle etc.)

Declension

Neuter a-stem declension of चूर्ण
Nom. sg. चूर्णम् (cūrṇam)
Gen. sg. चूर्णस्य (cūrṇasya)
Singular Dual Plural
Nominative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Vocative चूर्ण (cūrṇa) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Accusative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
Instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
Dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
Genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
Locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.