गत

Hindi

Etymology

Borrowed from Sanskrit गत (gata), from गम् (gam, to go).

Pronunciation

  • IPA(key): /ɡət̪/

Adjective

गत (gat)

  1. gone, done, previous, completed
    गत वर्षgat varṣlast year
    Synonyms: पिछला (pichlā), गया (gayā)

Sanskrit

Etymology

From Proto-Indo-Aryan *gatás, from Proto-Indo-Iranian *gatás, from Proto-Indo-European *gʷm̥tós. Cognate with Avestan 𐬔𐬀𐬙𐬀 (gata), Latin ventus, Ancient Greek βατός (batós).

Pronunciation

Participle

गत (gatá)

  1. past participle of गम् (gam); gone

Descendants

  • Magadhi Prakrit: 𑀕𑀟 (gaḍa)
  • Maharastri Prakrit: 𑀕𑀅 (gaä)
  • Pali: gata
  • Sauraseni Prakrit: 𑀕𑀬 (gaya)
    • Gujarati: ગયો (gayo)
    • Hindi: गया (gayā)
    • Punjabi: ਗਿਆ (giā)

Adjective

गत (gatá)

  1. gone, departed
  2. departed from the world, deceased, dead

Declension

Masculine a-stem declension of गत (gatá)
Singular Dual Plural
Nominative गतः
gatáḥ
गतौ
gataú
गताः / गतासः¹
gatā́ḥ / gatā́saḥ¹
Vocative गत
gáta
गतौ
gátau
गताः / गतासः¹
gátāḥ / gátāsaḥ¹
Accusative गतम्
gatám
गतौ
gataú
गतान्
gatā́n
Instrumental गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
Dative गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
Ablative गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
Genitive गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
Locative गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गता (gatā́)
Singular Dual Plural
Nominative गता
gatā́
गते
gaté
गताः
gatā́ḥ
Vocative गते
gáte
गते
gáte
गताः
gátāḥ
Accusative गताम्
gatā́m
गते
gaté
गताः
gatā́ḥ
Instrumental गतया / गता¹
gatáyā / gatā́¹
गताभ्याम्
gatā́bhyām
गताभिः
gatā́bhiḥ
Dative गतायै
gatā́yai
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
Ablative गतायाः
gatā́yāḥ
गताभ्याम्
gatā́bhyām
गताभ्यः
gatā́bhyaḥ
Genitive गतायाः
gatā́yāḥ
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
Locative गतायाम्
gatā́yām
गतयोः
gatáyoḥ
गतासु
gatā́su
Notes
  • ¹Vedic
Neuter a-stem declension of गत (gatá)
Singular Dual Plural
Nominative गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
Vocative गत
gáta
गते
gáte
गतानि / गता¹
gátāni / gátā¹
Accusative गतम्
gatám
गते
gaté
गतानि / गता¹
gatā́ni / gatā́¹
Instrumental गतेन
gaténa
गताभ्याम्
gatā́bhyām
गतैः / गतेभिः¹
gataíḥ / gatébhiḥ¹
Dative गताय
gatā́ya
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
Ablative गतात्
gatā́t
गताभ्याम्
gatā́bhyām
गतेभ्यः
gatébhyaḥ
Genitive गतस्य
gatásya
गतयोः
gatáyoḥ
गतानाम्
gatā́nām
Locative गते
gaté
गतयोः
gatáyoḥ
गतेषु
gatéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.