क्षिति

Sanskrit

Etymology 1

From Proto-Indo-Aryan *gẓʰítiṣ, from Proto-Indo-Iranian *gžʰítiš, from Proto-Indo-European *dʰgʷʰítis (perishing, decrease). Cognate with Ancient Greek φθίσις (phthísis, decrease, emaciation), Latin sitis (thirst).

Pronunciation

Noun

क्षिति (kṣíti) f

  1. wane, perishing, destruction, ruin

Declension

Feminine i-stem declension of क्षिति (kṣíti)
Singular Dual Plural
Nominative क्षितिः
kṣítiḥ
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Vocative क्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusative क्षितिम्
kṣítim
क्षिती
kṣítī
क्षितीः
kṣítīḥ
Instrumental क्षित्या
kṣítyā
क्षितिभ्याम्
kṣítibhyām
क्षितिभिः
kṣítibhiḥ
Dative क्षितये / क्षित्ये¹ / क्षित्यै²
kṣítaye / kṣítye¹ / kṣítyai²
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Ablative क्षितेः / क्षित्याः²
kṣíteḥ / kṣítyāḥ²
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Genitive क्षितेः / क्षित्याः²
kṣíteḥ / kṣítyāḥ²
क्षित्योः
kṣítyoḥ
क्षितीनाम्
kṣítīnām
Locative क्षितौ / क्षित्याम्²
kṣítau / kṣítyām²
क्षित्योः
kṣítyoḥ
क्षितिषु
kṣítiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Etymology 2

From Proto-Indo-Aryan *ṭṣítiṣ, from Proto-Indo-Iranian *ĉšítiš, from Proto-Indo-European *tḱí-ti-s, from *tḱey- (to settle, live). Cognate with Ancient Greek κτίσις (ktísis, founding, setting), Avestan 𐬱𐬌𐬙𐬌 (šiti).

Pronunciation

Noun

क्षिति (kṣití) f

  1. abode, dwelling, habitation
  2. the Earth

Declension

Feminine i-stem declension of क्षिति (kṣití)
Singular Dual Plural
Nominative क्षितिः
kṣitíḥ
क्षिती
kṣitī́
क्षितयः
kṣitáyaḥ
Vocative क्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusative क्षितिम्
kṣitím
क्षिती
kṣitī́
क्षितीः
kṣitī́ḥ
Instrumental क्षित्या
kṣityā̀
क्षितिभ्याम्
kṣitíbhyām
क्षितिभिः
kṣitíbhiḥ
Dative क्षितये / क्षित्ये¹ / क्षित्यै²
kṣitáye / kṣityè¹ / kṣityaì²
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Ablative क्षितेः / क्षित्याः²
kṣitéḥ / kṣityā̀ḥ²
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Genitive क्षितेः / क्षित्याः²
kṣitéḥ / kṣityā̀ḥ²
क्षित्योः
kṣityóḥ
क्षितीनाम्
kṣitīnā́m
Locative क्षितौ / क्षित्याम्²
kṣitaú / kṣityā̀m²
क्षित्योः
kṣityóḥ
क्षितिषु
kṣitíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.