कृमि

Sanskrit

Etymology

From Proto-Indo-Aryan *kŕ̥miṣ, from Proto-Indo-Iranian *kŕ̥miš, from Proto-Indo-European *kʷŕ̥mis (worm). Cognate with Proto-Slavic *čьrvь (worm), Lithuanian kirmìs (worm), Persian کرم (kerm, worm).

Pronunciation

Noun

कृमि (kṛ́mi) m

  1. a worm, insect (VS., TS., AV., ŚBr., Mn. etc.)
  2. "a spider" (» कृमितन्तुजाल (kṛ́mi-tantu-jāla))
  3. a silk-worm (L.)
  4. a shield-louse (L.)
  5. an ant (L.)
  6. lac (red dye caused by insects) (L.)
  7. name of a son (of उशीनर (uśīnara) Hariv. 1676 ff.; of भजमान (bhajamāna) Hariv. 2002)
  8. name of an Asura (brother of Rāvaṇa) (L.)
  9. name of a नागराज (nāga-rāja) (Buddh.)

Declension

Masculine i-stem declension of कृमि (kṛ́mi)
Singular Dual Plural
Nominative कृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocative कृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusative कृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीन्
kṛ́mīn
Instrumental कृमिणा / कृम्या¹
kṛ́miṇā / kṛ́myā¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dative कृमये / कृम्ये²
kṛ́maye / kṛ́mye²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablative कृमेः / कृम्यः²
kṛ́meḥ / kṛ́myaḥ²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitive कृमेः / कृम्यः²
kṛ́meḥ / kṛ́myaḥ²
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locative कृमौ
kṛ́mau
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

कृमि (kṛ́mi) f

  1. name of the wife of उशीनर (uśīnara) and mother of Kṛmi (Hariv. 1675 and VP.; v.l. कृमी (kṛmī))
  2. name of a river (MBh. VI, 9, 17)

Declension

Feminine i-stem declension of कृमि (kṛ́mi)
Singular Dual Plural
Nominative कृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocative कृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusative कृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीः
kṛ́mīḥ
Instrumental कृम्या
kṛ́myā
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dative कृमये / कृम्ये¹ / कृम्यै²
kṛ́maye / kṛ́mye¹ / kṛ́myai²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablative कृमेः / कृम्याः²
kṛ́meḥ / kṛ́myāḥ²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitive कृमेः / कृम्याः²
kṛ́meḥ / kṛ́myāḥ²
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locative कृमौ / कृम्याम्²
kṛ́mau / kṛ́myām²
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.