काण्ड

Sanskrit

Alternative forms

Pronunciation

Noun

काण्ड (kā́ṇḍa, kāṇḍá) m, n

  1. a joint of the stalk of a cane or bamboo
  2. section, portion, chapter
  3. a part of a sacrificial rite
  4. department of knowledge, subject (AV., TS., ŚBr., R.)
  5. stalk
  6. switch, whip (MBh., R., Kauś., Suśr.)
  7. node of a tree trunk (W.)
  8. cluster (W.)
  9. multitude, abundance, quantity (Pāṇ., Kāś., Vcar.)
  10. arrow (MBh., Hit.)
  11. a long bone (Suśr.)
  12. rudder (R.)
  13. a measurement of area (Pāṇ., Vop.)
  14. cane (L.)
  15. opportunity, occasion (L.)
  16. a private place, privacy (L.)
  17. praise, flattery (L.)

Declension

Masculine a-stem declension of काण्ड (kā́ṇḍa)
Singular Dual Plural
Nominative काण्डः
kā́ṇḍaḥ
काण्डौ
kā́ṇḍau
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Vocative काण्ड
kā́ṇḍa
काण्डौ
kā́ṇḍau
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Accusative काण्डम्
kā́ṇḍam
काण्डौ
kā́ṇḍau
काण्डान्
kā́ṇḍān
Instrumental काण्डेन
kā́ṇḍena
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डैः / काण्डेभिः¹
kā́ṇḍaiḥ / kā́ṇḍebhiḥ¹
Dative काण्डाय
kā́ṇḍāya
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Ablative काण्डात्
kā́ṇḍāt
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Genitive काण्डस्य
kā́ṇḍasya
काण्डयोः
kā́ṇḍayoḥ
काण्डानाम्
kā́ṇḍānām
Locative काण्डे
kā́ṇḍe
काण्डयोः
kā́ṇḍayoḥ
काण्डेषु
kā́ṇḍeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of काण्ड (kāṇḍá)
Singular Dual Plural
Nominative काण्डः
kāṇḍáḥ
काण्डौ
kāṇḍaú
काण्डाः / काण्डासः¹
kāṇḍā́ḥ / kāṇḍā́saḥ¹
Vocative काण्ड
kā́ṇḍa
काण्डौ
kā́ṇḍau
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Accusative काण्डम्
kāṇḍám
काण्डौ
kāṇḍaú
काण्डान्
kāṇḍā́n
Instrumental काण्डेन
kāṇḍéna
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डैः / काण्डेभिः¹
kāṇḍaíḥ / kāṇḍébhiḥ¹
Dative काण्डाय
kāṇḍā́ya
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Ablative काण्डात्
kāṇḍā́t
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Genitive काण्डस्य
kāṇḍásya
काण्डयोः
kāṇḍáyoḥ
काण्डानाम्
kāṇḍā́nām
Locative काण्डे
kāṇḍé
काण्डयोः
kāṇḍáyoḥ
काण्डेषु
kāṇḍéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काण्ड (kā́ṇḍa)
Singular Dual Plural
Nominative काण्डम्
kā́ṇḍam
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Vocative काण्ड
kā́ṇḍa
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Accusative काण्डम्
kā́ṇḍam
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Instrumental काण्डेन
kā́ṇḍena
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डैः / काण्डेभिः¹
kā́ṇḍaiḥ / kā́ṇḍebhiḥ¹
Dative काण्डाय
kā́ṇḍāya
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Ablative काण्डात्
kā́ṇḍāt
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Genitive काण्डस्य
kā́ṇḍasya
काण्डयोः
kā́ṇḍayoḥ
काण्डानाम्
kā́ṇḍānām
Locative काण्डे
kā́ṇḍe
काण्डयोः
kā́ṇḍayoḥ
काण्डेषु
kā́ṇḍeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काण्ड (kāṇḍá)
Singular Dual Plural
Nominative काण्डम्
kāṇḍám
काण्डे
kāṇḍé
काण्डानि / काण्डा¹
kāṇḍā́ni / kāṇḍā́¹
Vocative काण्ड
kā́ṇḍa
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Accusative काण्डम्
kāṇḍám
काण्डे
kāṇḍé
काण्डानि / काण्डा¹
kāṇḍā́ni / kāṇḍā́¹
Instrumental काण्डेन
kāṇḍéna
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डैः / काण्डेभिः¹
kāṇḍaíḥ / kāṇḍébhiḥ¹
Dative काण्डाय
kāṇḍā́ya
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Ablative काण्डात्
kāṇḍā́t
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Genitive काण्डस्य
kāṇḍásya
काण्डयोः
kāṇḍáyoḥ
काण्डानाम्
kāṇḍā́nām
Locative काण्डे
kāṇḍé
काण्डयोः
kāṇḍáyoḥ
काण्डेषु
kāṇḍéṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.