कच्छप

Pali

Alternative forms

Etymology

From Sanskrit कच्छप (kacchapa)

Noun

कच्छप m

  1. tortoise, turtle

Derived terms


Sanskrit

Etymology

From earlier कश्यप (kaśyápa), from Proto-Indo-Iranian *kaćyápas. Cognate with Persian کشف (kašaf, tortoise) and Khotanese khuysaa- (khuysaa-, tortoise, frog).

Pronunciation

  • (Classical) IPA(key): /ˈkɐt.t͡ɕʰɐ.pɐ/, [ˈkɐt̚.t͡ɕʰɐ.pɐ]

Noun

कच्छप (kacchapa) m

  1. tortoise, turtle

Declension

Masculine a-stem declension of कच्छप (kacchapa)
Singular Dual Plural
Nominative कच्छपः
kacchapaḥ
कच्छपौ
kacchapau
कच्छपाः / कच्छपासः¹
kacchapāḥ / kacchapāsaḥ¹
Vocative कच्छप
kacchapa
कच्छपौ
kacchapau
कच्छपाः / कच्छपासः¹
kacchapāḥ / kacchapāsaḥ¹
Accusative कच्छपम्
kacchapam
कच्छपौ
kacchapau
कच्छपान्
kacchapān
Instrumental कच्छपेन
kacchapena
कच्छपाभ्याम्
kacchapābhyām
कच्छपैः / कच्छपेभिः¹
kacchapaiḥ / kacchapebhiḥ¹
Dative कच्छपाय
kacchapāya
कच्छपाभ्याम्
kacchapābhyām
कच्छपेभ्यः
kacchapebhyaḥ
Ablative कच्छपात्
kacchapāt
कच्छपाभ्याम्
kacchapābhyām
कच्छपेभ्यः
kacchapebhyaḥ
Genitive कच्छपस्य
kacchapasya
कच्छपयोः
kacchapayoḥ
कच्छपानाम्
kacchapānām
Locative कच्छपे
kacchape
कच्छपयोः
kacchapayoḥ
कच्छपेषु
kacchapeṣu
Notes
  • ¹Vedic

Descendants

  • Magadhi Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava)
  • Maharastri Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava)
  • Pali: kacchapa
  • Sauraseni Prakrit: 𑀓𑀘𑁆𑀙𑀯 (kacchava)
    • Gujarati: કાચબો (kācbo)
    • Hindi: कछुआ (kachuā)
    • Nepali: कछुवा (kachuwā)
    • Punjabi: ਕੱਛੂਕੰਮਾ (kacḥūkammā)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.