ऋजु

Sanskrit

Etymology

From Proto-Indo-Aryan *Hr̥źúṣ, from Proto-Indo-Iranian *Hr̥ĵúš, from Proto-Indo-European *h₃r̥ǵús, from *h₃reǵ- (straight, right, just). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬎 (ərəzu), Ancient Greek ὀρεκτός (orektós), Latin rēctus, English right.

Pronunciation

Adjective

ऋजु (ṛjú)

  1. straight, upright, tending in a straight direction
  2. frank, honest, sincere

Declension

Masculine u-stem declension of ऋजु (ṛjú)
Singular Dual Plural
Nominative ऋजुः
ṛjúḥ
ऋजू
ṛjū́
ऋजवः
ṛjávaḥ
Vocative ऋजो
ṛ́jo
ऋजू
ṛ́jū
ऋजवः
ṛ́javaḥ
Accusative ऋजुम्
ṛjúm
ऋजू
ṛjū́
ऋजून्
ṛjū́n
Instrumental ऋजुना / ऋज्वा¹
ṛjúnā / ṛjvā̀¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dative ऋजवे / ऋज्वे²
ṛjáve / ṛjvè²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablative ऋजोः / ऋज्वः²
ṛjóḥ / ṛjvàḥ²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitive ऋजोः / ऋज्वः²
ṛjóḥ / ṛjvàḥ²
ऋज्वोः
ṛjvóḥ
ऋजूनाम्
ṛjūnā́m
Locative ऋजौ
ṛjaú
ऋज्वोः
ṛjvóḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ī-stem declension of ऋज्वी (ṛjvī)
Singular Dual Plural
Nominative ऋज्वी
ṛjvī
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्व्यः / ऋज्वीः¹
ṛjvyaḥ / ṛjvīḥ¹
Vocative ऋज्वि
ṛjvi
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्व्यः / ऋज्वीः¹
ṛjvyaḥ / ṛjvīḥ¹
Accusative ऋज्वीम्
ṛjvīm
ऋज्व्यौ / ऋज्वी¹
ṛjvyau / ṛjvī¹
ऋज्वीः
ṛjvīḥ
Instrumental ऋज्व्या
ṛjvyā
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभिः
ṛjvībhiḥ
Dative ऋज्व्यै
ṛjvyai
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभ्यः
ṛjvībhyaḥ
Ablative ऋज्व्याः
ṛjvyāḥ
ऋज्वीभ्याम्
ṛjvībhyām
ऋज्वीभ्यः
ṛjvībhyaḥ
Genitive ऋज्व्याः
ṛjvyāḥ
ऋज्व्योः
ṛjvyoḥ
ऋज्वीनाम्
ṛjvīnām
Locative ऋज्व्याम्
ṛjvyām
ऋज्व्योः
ṛjvyoḥ
ऋज्वीषु
ṛjvīṣu
Notes
  • ¹Vedic
Neuter u-stem declension of ऋजु (ṛjú)
Singular Dual Plural
Nominative ऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजू / ऋजु / ऋजूनि¹
ṛjū́ / ṛjú / ṛjū́ni¹
Vocative ऋजु / ऋजो
ṛjú / ṛ́jo
ऋजुनी
ṛ́junī
ऋजू / ऋजु / ऋजूनि¹
ṛ́jū / ṛjú / ṛ́jūni¹
Accusative ऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजू / ऋजु / ऋजूनि¹
ṛjū́ / ṛjú / ṛjū́ni¹
Instrumental ऋजुना / ऋज्वा²
ṛjúnā / ṛjvā̀²
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dative ऋजवे / ऋज्वे³
ṛjáve / ṛjvè³
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablative ऋजोः / ऋजुनः¹ / ऋज्वः³
ṛjóḥ / ṛjúnaḥ¹ / ṛjvàḥ³
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitive ऋजोः / ऋजुनः¹ / ऋज्वः³
ṛjóḥ / ṛjúnaḥ¹ / ṛjvàḥ³
ऋजुनोः
ṛjúnoḥ
ऋजूनाम्
ṛjūnā́m
Locative ऋजुनि¹
ṛjúni¹
ऋजुनोः
ṛjúnoḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Adverb

ऋजु (ṛjú)

  1. correctly, in a straight manner

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.