इच्छति

Sanskrit

Etymology

From Proto-Indo-Aryan *Hiśćáti, from Proto-Indo-Iranian *Hišĉáti, from Proto-Indo-European *h₂i-sḱé-ti, from *h₂eys- (to wish, desire, want). Cognate with Avestan 𐬌𐬯𐬀𐬌𐬙𐬌 (isaiti), Old Church Slavonic искати (iskati), Lithuanian ieškoti, Old Armenian հայց (haycʿ).

Pronunciation

  • (Vedic) IPA(key): /it.t͡ɕʰɐ́.t̪i/, [it̚.t͡ɕʰɐ́.t̪i]
  • (Classical) IPA(key): /ˈit.t͡ɕʰɐ.t̪i/, [ˈit̚.t͡ɕʰɐ.t̪i]

Verb

इच्छति (iccháti) (root इष्, class 6, type P, present)

  1. to desire, wish, long for
  2. to search

Conjugation

Conjugation of इच्छति (icchati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person इच्छति
icchati
इच्छतः
icchataḥ
इच्छन्ति
icchanti
इच्छते
icchate
इच्छेते
icchete
इच्छन्ते
icchante
इष्यते
iṣyate
इष्येते
iṣyete
इष्यन्ते
iṣyante
2nd person इच्छसि
icchasi
इच्छथः
icchathaḥ
इच्छथ
icchatha
इच्छसे
icchase
इच्छेथे
icchethe
इच्छध्वे
icchadhve
इष्यसे
iṣyase
इष्येथे
iṣyethe
इष्येध्वे
iṣyedhve
1st person इच्छामि
icchāmi
इच्छावः
icchāvaḥ
इच्छामः
icchāmaḥ
इच्छे
icche
इच्छावहे
icchāvahe
इच्छामहे
icchāmahe
इष्ये
iṣye
इष्यावहे
iṣyāvahe
इष्यामहे
iṣyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person ऐच्छत्
aicchat
ऐच्छताम्
aicchatām
ऐच्छन्
aicchan
ऐच्छत
aicchata
ऐच्छेताम्
aicchetām
ऐच्छन्त
aicchanta
ऐष्यत
aiṣyata
ऐष्येताम्
aiṣyetām
ऐष्यन्त
aiṣyanta
2nd person ऐच्छः
aicchaḥ
ऐच्छतम्
aicchatam
ऐच्छत
aicchata
ऐच्छथाः
aicchathāḥ
ऐच्छेथाम्
aicchethām
ऐच्छध्वम्
aicchadhvam
ऐष्यथाः
aiṣyathāḥ
ऐष्येथाम्
aiṣyethām
ऐष्यध्वम्
aiṣyadhvam
1st person ऐच्छम्
aiccham
ऐच्छाव
aicchāva
ऐच्छाम
aicchāma
ऐच्छे
aicche
ऐच्छावहि
aicchāvahi
ऐच्छामहि
aicchāmahi
ऐष्ये
aiṣye
ऐष्यावहि
aiṣyāvahi
ऐष्यामहि
aiṣyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person इच्छतु
icchatu
इच्छताम्
icchatām
इच्छन्तु
icchantu
इच्छताम्
icchatām
इच्छेताम्
icchetām
इच्छन्ताम्
icchantām
इष्यताम्
iṣyatām
इष्येताम्
iṣyetām
इष्यन्ताम्
iṣyantām
2nd person इच्छ
iccha
इच्छतम्
icchatam
इच्छत
icchata
इच्छस्व
icchasva
इच्छेथाम्
icchethām
इच्छध्वम्
icchadhvam
इष्यस्व
iṣyasva
इष्येथाम्
iṣyethām
इष्यध्वम्
iṣyadhvam
1st person इच्छानि
icchāni
इच्छाव
icchāva
इच्छाम
icchāma
इच्छै
icchai
इच्छावहै
icchāvahai
इच्छामहै
icchāmahai
इष्यै
iṣyai
इष्यावहै
iṣyāvahai
इष्यामहै
iṣyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person इच्छेत्
icchet
इच्छेताम्
icchetām
इच्छेयुः
iccheyuḥ
इच्छेत
iccheta
इच्छेयाताम्
iccheyātām
इच्छेरन्
iccheran
इष्येत
iṣyeta
इष्येयाताम्
iṣyeyātām
इष्येरन्
iṣyeran
2nd person इच्छेः
iccheḥ
इच्छेतम्
icchetam
इच्छेत
iccheta
इच्छेथाः
icchethāḥ
इच्छेयाथाम्
iccheyāthām
इच्छेध्वम्
icchedhvam
इष्येथाः
iṣyethāḥ
इष्येयाथाम्
iṣyeyāthām
इष्येध्वम्
iṣyedhvam
1st person इच्छेयम्
iccheyam
इच्छेव
iccheva
इच्छेम
icchema
इच्छेय
iccheya
इच्छेवहि
icchevahi
इच्छेमहि
icchemahi
इष्येय
iṣyeya
इष्येवहि
iṣyevahi
इष्येमहि
iṣyemahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.