आशु

See also: आशा

Sanskrit

Etymology

From Proto-Indo-Aryan *HaHśúṣ, from Proto-Indo-Iranian *HaHĉúš, from Proto-Indo-European *h₁oh₁ḱ-ús. Cognate with Latin ocior, Ancient Greek ὠκύς (ōkús). Related to अश्व (áśva).

Pronunciation

Adjective

आशु (āśú)

  1. fast, quick, going quickly

Declension

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशूः
āśū́ḥ
Instrumental आश्वा
āśvā̀
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे¹ / आश्वै²
āśáve / āśvè¹ / āśvaì²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वाः²
āśóḥ / āśvā̀ḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वाः²
āśóḥ / āśvā̀ḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ / आश्वाम्²
āśaú / āśvā̀m²
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Vocative आशु / आशो
āśú / ā́śo
आशुनी
ā́śunī
आशू / आशु / आशूनि¹
ā́śū / āśú / ā́śūni¹
Accusative आशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Instrumental आशुना / आश्वा²
āśúnā / āśvā̀²
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे³
āśáve / āśvè³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locative आशुनि¹
āśúni¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

Adverb

आशु (āśú)

  1. quickly, quick, immediately

Noun

आशु (āśú) m

  1. (Vedic) the quick one, a horse
    Synonym: सर्ग (sarga)

Declension

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

आशु (āśú) m or n

  1. rice ripening quickly in the rainy season

Declension

Masculine u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशुः
āśúḥ
आशू
āśū́
आशवः
āśávaḥ
Vocative आशो
ā́śo
आशू
ā́śū
आशवः
ā́śavaḥ
Accusative आशुम्
āśúm
आशू
āśū́
आशून्
āśū́n
Instrumental आशुना / आश्वा¹
āśúnā / āśvā̀¹
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे²
āśáve / āśvè²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आश्वः²
āśóḥ / āśvàḥ²
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आश्वः²
āśóḥ / āśvàḥ²
आश्वोः
āśvóḥ
आशूनाम्
āśūnā́m
Locative आशौ
āśaú
आश्वोः
āśvóḥ
आशुषु
āśúṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of आशु (āśú)
Singular Dual Plural
Nominative आशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Vocative आशु / आशो
āśú / ā́śo
आशुनी
ā́śunī
आशू / आशु / आशूनि¹
ā́śū / āśú / ā́śūni¹
Accusative आशु
āśú
आशुनी
āśúnī
आशू / आशु / आशूनि¹
āśū́ / āśú / āśū́ni¹
Instrumental आशुना / आश्वा²
āśúnā / āśvā̀²
आशुभ्याम्
āśúbhyām
आशुभिः
āśúbhiḥ
Dative आशवे / आश्वे³
āśáve / āśvè³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Ablative आशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुभ्याम्
āśúbhyām
आशुभ्यः
āśúbhyaḥ
Genitive आशोः / आशुनः¹ / आश्वः³
āśóḥ / āśúnaḥ¹ / āśvàḥ³
आशुनोः
āśúnoḥ
आशूनाम्
āśūnā́m
Locative आशुनि¹
āśúni¹
आशुनोः
āśúnoḥ
आशुषु
āśúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.