अर्भ

Sanskrit

Etymology

From Proto-Indo-Aryan *Hárbʰas, from Proto-Indo-Iranian *Hárbʰas, from Proto-Indo-European *h₃órbʰos (orphan). Cognate with Latin orbus (orphaned), Ancient Greek ὀρφανός (orphanós, orphaned), Old Armenian որբ (orb, orphan).

Pronunciation

Adjective

अर्भ (árbha)

  1. little, small, unimportant

Declension

Masculine a-stem declension of अर्भ
Nom. sg. अर्भः (arbhaḥ)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भः (arbhaḥ) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Vocative अर्भ (arbha) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Accusative अर्भम् (arbham) अर्भौ (arbhau) अर्भान् (arbhān)
Instrumental अर्भेन (arbhena) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भानाम् (arbhānām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)
Feminine ā-stem declension of अर्भ
Nom. sg. अर्भा (arbhā)
Gen. sg. अर्भायाः (arbhāyāḥ)
Singular Dual Plural
Nominative अर्भा (arbhā) अर्भे (arbhe) अर्भाः (arbhāḥ)
Vocative अर्भे (arbhe) अर्भे (arbhe) अर्भाः (arbhāḥ)
Accusative अर्भाम् (arbhām) अर्भे (arbhe) अर्भाः (arbhāḥ)
Instrumental अर्भया (arbhayā) अर्भाभ्याम् (arbhābhyām) अर्भाभिः (arbhābhiḥ)
Dative अर्भायै (arbhāyai) अर्भाभ्याम् (arbhābhyām) अर्भाभ्यः (arbhābhyaḥ)
Ablative अर्भायाः (arbhāyāḥ) अर्भाभ्याम् (arbhābhyām) अर्भाभ्यः (arbhābhyaḥ)
Genitive अर्भायाः (arbhāyāḥ) अर्भयोः (arbhayoḥ) अर्भानाम् (arbhānām)
Locative अर्भायाम् (arbhāyām) अर्भयोः (arbhayoḥ) अर्भासु (arbhāsu)
Neuter a-stem declension of अर्भ
Nom. sg. अर्भम् (arbham)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भम् (arbham) अर्भे (arbhe) अर्भानि (arbhāni)
Vocative अर्भ (arbha) अर्भे (arbhe) अर्भानि (arbhāni)
Accusative अर्भम् (arbham) अर्भे (arbhe) अर्भानि (arbhāni)
Instrumental अर्भेन (arbhena) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भानाम् (arbhānām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)

Noun

अर्भ (arbhá) m

  1. child, boy
  2. (in plural) ruins, rubbish

Declension

Masculine a-stem declension of अर्भ
Nom. sg. अर्भः (arbhaḥ)
Gen. sg. अर्भस्य (arbhasya)
Singular Dual Plural
Nominative अर्भः (arbhaḥ) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Vocative अर्भ (arbha) अर्भौ (arbhau) अर्भाः (arbhāḥ)
Accusative अर्भम् (arbham) अर्भौ (arbhau) अर्भान् (arbhān)
Instrumental अर्भेन (arbhena) अर्भाभ्याम् (arbhābhyām) अर्भैः (arbhaiḥ)
Dative अर्भाय (arbhāya) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Ablative अर्भात् (arbhāt) अर्भाभ्याम् (arbhābhyām) अर्भेभ्यः (arbhebhyaḥ)
Genitive अर्भस्य (arbhasya) अर्भयोः (arbhayoḥ) अर्भानाम् (arbhānām)
Locative अर्भे (arbhe) अर्भयोः (arbhayoḥ) अर्भेषु (arbheṣu)

Derived terms

  • अर्भक (árbhaka, rascal, fool)
  • अर्भग (árbhaga, youthful)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.