अर्थशास्त्रक

Sanskrit

Etymology

अर्थ (ártha, purpose; cause) + शास्त्र (śāstrá, order; teaching; book of teaching)

Proper noun

अर्थशास्त्रक (Árthaśāstraka) n

  1. Alternative form of अर्थशास्त्र (Árthaśāstraka)

Declension

Neuter a-stem declension of अर्थशास्त्रक
Nom. sg. अर्थशास्त्रकम् (arthaśāstrakam)
Gen. sg. अर्थशास्त्रकस्य (arthaśāstrakasya)
Singular Dual Plural
Nominative अर्थशास्त्रकम् (arthaśāstrakam) अर्थशास्त्रके (arthaśāstrake) अर्थशास्त्रकानि (arthaśāstrakāni)
Vocative अर्थशास्त्रक (arthaśāstraka) अर्थशास्त्रके (arthaśāstrake) अर्थशास्त्रकानि (arthaśāstrakāni)
Accusative अर्थशास्त्रकम् (arthaśāstrakam) अर्थशास्त्रके (arthaśāstrake) अर्थशास्त्रकानि (arthaśāstrakāni)
Instrumental अर्थशास्त्रकेन (arthaśāstrakena) अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) अर्थशास्त्रकैः (arthaśāstrakaiḥ)
Dative अर्थशास्त्रकाय (arthaśāstrakāya) अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) अर्थशास्त्रकेभ्यः (arthaśāstrakebhyaḥ)
Ablative अर्थशास्त्रकात् (arthaśāstrakāt) अर्थशास्त्रकाभ्याम् (arthaśāstrakābhyām) अर्थशास्त्रकेभ्यः (arthaśāstrakebhyaḥ)
Genitive अर्थशास्त्रकस्य (arthaśāstrakasya) अर्थशास्त्रकयोः (arthaśāstrakayoḥ) अर्थशास्त्रकानाम् (arthaśāstrakānām)
Locative अर्थशास्त्रके (arthaśāstrake) अर्थशास्त्रकयोः (arthaśāstrakayoḥ) अर्थशास्त्रकेषु (arthaśāstrakeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.