अर्थशास्त्र

Hindi

Etymology

Borrowed from Sanskrit अर्थशास्त्र (arthaśāstra).

Noun

अर्थशास्त्र (arthaśāstra) m

  1. economics, the study of wealth and its exchange.

Sanskrit

Alternative forms

Etymology

अर्थ (ártha, purpose; cause) + शास्त्र (śāstrá, order; teaching; book of teaching)

Proper noun

अर्थशास्त्र (Árthaśāstra) n

  1. Arthashastra (a book concerning practical life and political government)

Declension

Neuter a-stem declension of अर्थशास्त्र
Nom. sg. अर्थशास्त्रम् (arthaśāstram)
Gen. sg. अर्थशास्त्रस्य (arthaśāstrasya)
Singular Dual Plural
Nominative अर्थशास्त्रम् (arthaśāstram) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्रानि (arthaśāstrāni)
Vocative अर्थशास्त्र (arthaśāstra) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्रानि (arthaśāstrāni)
Accusative अर्थशास्त्रम् (arthaśāstram) अर्थशास्त्रे (arthaśāstre) अर्थशास्त्रानि (arthaśāstrāni)
Instrumental अर्थशास्त्रेन (arthaśāstrena) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रैः (arthaśāstraiḥ)
Dative अर्थशास्त्राय (arthaśāstrāya) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
Ablative अर्थशास्त्रात् (arthaśāstrāt) अर्थशास्त्राभ्याम् (arthaśāstrābhyām) अर्थशास्त्रेभ्यः (arthaśāstrebhyaḥ)
Genitive अर्थशास्त्रस्य (arthaśāstrasya) अर्थशास्त्रयोः (arthaśāstrayoḥ) अर्थशास्त्रानाम् (arthaśāstrānām)
Locative अर्थशास्त्रे (arthaśāstre) अर्थशास्त्रयोः (arthaśāstrayoḥ) अर्थशास्त्रेषु (arthaśāstreṣu)

Descendants

  • English: Arthashastra

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.