अपाय

Sanskrit

Etymology

From अपे (ape, to go away, root).

Pronunciation

Noun

अपाय (apāya) m

  1. danger, risk
    उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
    upāyaṃ cintayet prājñastathāpāyaṃ ca cintayet.
    The wise (man) must calculate the means and also the risk.
  2. injury, loss
  3. destruction

Declension

Masculine a-stem declension of अपाय (apāya)
Singular Dual Plural
Nominative अपायः
apāyaḥ
अपायौ
apāyau
अपायाः / अपायासः¹
apāyāḥ / apāyāsaḥ¹
Vocative अपाय
apāya
अपायौ
apāyau
अपायाः / अपायासः¹
apāyāḥ / apāyāsaḥ¹
Accusative अपायम्
apāyam
अपायौ
apāyau
अपायान्
apāyān
Instrumental अपायेन
apāyena
अपायाभ्याम्
apāyābhyām
अपायैः / अपायेभिः¹
apāyaiḥ / apāyebhiḥ¹
Dative अपायाय
apāyāya
अपायाभ्याम्
apāyābhyām
अपायेभ्यः
apāyebhyaḥ
Ablative अपायात्
apāyāt
अपायाभ्याम्
apāyābhyām
अपायेभ्यः
apāyebhyaḥ
Genitive अपायस्य
apāyasya
अपाययोः
apāyayoḥ
अपायानाम्
apāyānām
Locative अपाये
apāye
अपाययोः
apāyayoḥ
अपायेषु
apāyeṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.