अनार्य

Sanskrit

Etymology

Cognate to Avestan 𐬀𐬥𐬀𐬌𐬭𐬌𐬌𐬀 (anairiia). Compare Old Armenian անարի (anari), an Iranian borrowing.

Adjective

अनार्य (anārya)

  1. not honorable or respectable, vulgar, inferior
  2. destitute of Aryans

Declension

Masculine a-stem declension of अनार्य
Nom. sg. अनार्यः (anāryaḥ)
Gen. sg. अनार्यस्य (anāryasya)
Singular Dual Plural
Nominative अनार्यः (anāryaḥ) अनार्यौ (anāryau) अनार्याः (anāryāḥ)
Vocative अनार्य (anārya) अनार्यौ (anāryau) अनार्याः (anāryāḥ)
Accusative अनार्यम् (anāryam) अनार्यौ (anāryau) अनार्यान् (anāryān)
Instrumental अनार्येण (anāryeṇa) अनार्याभ्याम् (anāryābhyām) अनार्यैः (anāryaiḥ)
Dative अनार्याय (anāryāya) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Ablative अनार्यात् (anāryāt) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Genitive अनार्यस्य (anāryasya) अनार्ययोः (anāryayoḥ) अनार्याणाम् (anāryāṇām)
Locative अनार्ये (anārye) अनार्ययोः (anāryayoḥ) अनार्येषु (anāryeṣu)
Feminine ā-stem declension of अनार्य
Nom. sg. अनार्या (anāryā)
Gen. sg. अनार्यायाः (anāryāyāḥ)
Singular Dual Plural
Nominative अनार्या (anāryā) अनार्ये (anārye) अनार्याः (anāryāḥ)
Vocative अनार्ये (anārye) अनार्ये (anārye) अनार्याः (anāryāḥ)
Accusative अनार्याम् (anāryām) अनार्ये (anārye) अनार्याः (anāryāḥ)
Instrumental अनार्यया (anāryayā) अनार्याभ्याम् (anāryābhyām) अनार्याभिः (anāryābhiḥ)
Dative अनार्यायै (anāryāyai) अनार्याभ्याम् (anāryābhyām) अनार्याभ्यः (anāryābhyaḥ)
Ablative अनार्यायाः (anāryāyāḥ) अनार्याभ्याम् (anāryābhyām) अनार्याभ्यः (anāryābhyaḥ)
Genitive अनार्यायाः (anāryāyāḥ) अनार्ययोः (anāryayoḥ) अनार्याणाम् (anāryāṇām)
Locative अनार्यायाम् (anāryāyām) अनार्ययोः (anāryayoḥ) अनार्यासु (anāryāsu)
Neuter a-stem declension of अनार्य
Nom. sg. अनार्यम् (anāryam)
Gen. sg. अनार्यस्य (anāryasya)
Singular Dual Plural
Nominative अनार्यम् (anāryam) अनार्ये (anārye) अनार्याणि (anāryāṇi)
Vocative अनार्य (anārya) अनार्ये (anārye) अनार्याणि (anāryāṇi)
Accusative अनार्यम् (anāryam) अनार्ये (anārye) अनार्याणि (anāryāṇi)
Instrumental अनार्येण (anāryeṇa) अनार्याभ्याम् (anāryābhyām) अनार्यैः (anāryaiḥ)
Dative अनार्याय (anāryāya) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Ablative अनार्यात् (anāryāt) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Genitive अनार्यस्य (anāryasya) अनार्ययोः (anāryayoḥ) अनार्याणाम् (anāryāṇām)
Locative अनार्ये (anārye) अनार्ययोः (anāryayoḥ) अनार्येषु (anāryeṣu)

Noun

अनार्य (anārya) m

  1. a non-Aryan

Declension

Masculine a-stem declension of अनार्य
Nom. sg. अनार्यः (anāryaḥ)
Gen. sg. अनार्यस्य (anāryasya)
Singular Dual Plural
Nominative अनार्यः (anāryaḥ) अनार्यौ (anāryau) अनार्याः (anāryāḥ)
Vocative अनार्य (anārya) अनार्यौ (anāryau) अनार्याः (anāryāḥ)
Accusative अनार्यम् (anāryam) अनार्यौ (anāryau) अनार्यान् (anāryān)
Instrumental अनार्येण (anāryeṇa) अनार्याभ्याम् (anāryābhyām) अनार्यैः (anāryaiḥ)
Dative अनार्याय (anāryāya) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Ablative अनार्यात् (anāryāt) अनार्याभ्याम् (anāryābhyām) अनार्येभ्यः (anāryebhyaḥ)
Genitive अनार्यस्य (anāryasya) अनार्ययोः (anāryayoḥ) अनार्याणाम् (anāryāṇām)
Locative अनार्ये (anārye) अनार्ययोः (anāryayoḥ) अनार्येषु (anāryeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.