अध्यापक

Hindi

Etymology

From Sanskrit अध्यापक (adhyāpaka).

Pronunciation

  • IPA(key): /əd̪ʱ.jɑː.pək/

Noun

अध्यापक (adhyāpak) m (feminine अध्यापिका, Urdu spelling ادھیاپاک)

  1. teacher
    Synonyms: उस्ताद (ustād), आचार्य (ācārya), शिक्षक (śikṣak), गुरु (guru)

Declension

Declension of अध्यापक
Singular Plural
Direct अध्यापक (adhyāpak) अध्यापक (adhyāpak)
Oblique अध्यापक (adhyāpak) अध्यापकों (adhyāpkõ)
Vocative अध्यापक (adhyāpak) अध्यापको (adhyāpko)

References


Sanskrit

Alternative forms

  • अद्यापक

Pronunciation

Noun

अध्यापक (adhyāpaka) m

  1. teacher, professor
    Synonyms: आचार्य (ācārya), गुरु (guru), शिक्षक (śikṣaka)
    अहं अध्यापकः अस्मि
    ahaṃ adhyāpakaḥ asmi.
    I am a teacher.
    अध्यापकः इदानीम् आगमिष्यति
    adhyāpakaḥ idānīm āgamiṣyati.
    The teacher will come now.
    गणितस्य अध्यापकः अस्ति वा पश्यतु
    gaṇitasya adhyāpakaḥ asti vā paśyatu.
    See if the maths teacher is there.
  2. coach, trainer, instructor
  3. preceptor, guru
    Synonyms: आचार्य (ācārya), गुरु (guru)

Declension

Masculine a-stem declension of अध्यापक (adhyāpaka)
Singular Dual Plural
Nominative अध्यापकः
adhyāpakaḥ
अध्यापकौ
adhyāpakau
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Vocative अध्यापक
adhyāpaka
अध्यापकौ
adhyāpakau
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Accusative अध्यापकम्
adhyāpakam
अध्यापकौ
adhyāpakau
अध्यापकान्
adhyāpakān
Instrumental अध्यापकेन
adhyāpakena
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकैः / अध्यापकेभिः¹
adhyāpakaiḥ / adhyāpakebhiḥ¹
Dative अध्यापकाय
adhyāpakāya
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Ablative अध्यापकात्
adhyāpakāt
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Genitive अध्यापकस्य
adhyāpakasya
अध्यापकयोः
adhyāpakayoḥ
अध्यापकानाम्
adhyāpakānām
Locative अध्यापके
adhyāpake
अध्यापकयोः
adhyāpakayoḥ
अध्यापकेषु
adhyāpakeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.