Ādityahṛdayam

Adityahridayam (Sanskrit: आदित्यहृदयम्, Sanskrit pronunciation: [aːdɪtjɐɦɽɪdɐjɐm]) is a Hindu devotional hymn dedicated to Āditya or Sūrya (the Sun God) found in the Yuddha Kānda (6.105) of Vālmīki's Rāmāyana.[1] It was recited by the sage Agastya to Rāma in the battlefield before fighting with the demon king Rāvaṇa. In it, Agastya teaches Rāma (who is fatigued after the long battle with various warriors of Laṅkā, ) the procedure of worshiping Āditya ( for strength ) to defeat the enemy.[2]

Surya, Sun God to whom the hymn is dedicated

Etymology

Āditya (Sanskrit: आदित्य, lit. "son of Aditi") refers to the Sun. Hṛdayam (Sanskrit: हृदयम्) is the Sanskrit word for 'heart'.

Structure

The Ādityahṛdayam is made up of thirty śhlokas which can be divided into six sections:

1 – 2Agastya Rishi approaches Rāma.
3 – 5Agastya Rishi states the greatness of the Ādityahṛidayam and advantages of reciting it.
6 – 15A description of Āditya as the embodiment of all gods as well as nourisher, sustainer, and giver of heat.
16 – 20Mantra japa.
21 – 24Salutations to Āditya.
25 – 30A description of the results of this prayer, the method of recital, and the procedure followed by Rāma to successfully invoke Āditya to bless him with the requisite strength for the victory on the battlefield.

Text

Devanagari IAST
॥ आदित्यहृदयम् ॥.. ādityahṛdayam ..
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।tato yuddhapariśrāntaṃ samare cintayā sthitam .
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।daivataiśca samāgamya draṣṭumabhyāgato raṇam .
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः ॥ २ ॥upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..
राम राम महाबाहो शृणु गुह्यं सनातनम् ।rāma rāma mahābāho śṛṇu guhyaṃ sanātanam .
येन सर्वानरीन् वत्स समरे विजयिष्यसि ॥ ३ ॥yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam .
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम् ॥ ४ ॥jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam .
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् ॥ ५ ॥cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् ।raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam .
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ .
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ .
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥ ८ ॥mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ .
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān .
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān .
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११ ॥timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ .
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ।vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ .
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ .
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ॥ १४ ॥kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ .
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।namaḥ pūrvāya giraye paścimāyādraye namaḥ .
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..
जयाय जयभद्राय हर्यश्वाय नमो नमः ।jayāya jayabhadrāya haryaśvāya namo namaḥ .
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..
नम उग्राय वीराय सारङ्गाय नमो नमः ।nama ugrāya vīrāya sāraṅgāya namo namaḥ .
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे ।brahmeśānācyuteśāya sūryāyādityavarcase .
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।tamoghnāya himaghnāya śatrughnāyāmitātmane .
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।taptacāmīkarābhāya vahnaye viśvakarmaṇe .
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ .
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ .
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।vedāśca kṛtavaścaiva kṛtūnāṃ phalameva ca .
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..
॥ फलश्रुतिः ॥.. phalaśrutiḥ ..
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca .
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।pūjayasvainamekāgro devadevaṃ jagatpatim .
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi .
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् ॥ २७ ॥evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।etacchrutvā mahātejā naṣṭaśoko'bhavattadā .
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān .
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat .
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..
अथ रविरवदन्निरीक्ष्य रामंatha raviravadannirīkṣya rāmaṃ
मुदितमनाः परमं प्रहृष्यमाणः ।muditamanāḥ paramaṃ prahṛṣyamāṇaḥ .
निशिचरपतिसंक्षयं विदित्वाniśicarapatisaṃkṣayaṃ viditvā
सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥suragaṇamadhyagato vacastvareti .. 31 ..
॥ इति आदित्यहृदयम् मन्त्रस्य ॥.. iti ādityahṛdayam mantrasya ..

See also

References

  1. Ramayana, Book VI, CANTO CVI.: GLORY TO THE SUN. Sacred-texts.com
  2. Gopal, Madan (1990). K.S. Gautam (ed.). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. p. 62.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.