अंह्रि

Sanskrit

Étymologie

Nom commun

Déclinaison de « अंह्रि » SingulierDuelPluriel
Nominatif अंह्रिः (aṃhriḥ)अंह्री (aṃhrī)अंह्रयः (aṃhrayaḥ)
Vocatif अंह्रे (aṃhre)अंह्री (aṃhrī)अंह्रयः (aṃhrayaḥ)
Accusatif अंह्रिम् (aṃhrim)अंह्री (aṃhrī)अंह्रीन् (aṃhrīn)
Génitif अंह्रेः (aṃhreḥ)अंह्र्योः (aṃhryoḥ)अंह्रीणाम् (aṃhrīṇām)
Datif अंह्रये (aṃhraye)अंह्रिभ्याम् (aṃhribhyām)अंह्रिभ्यः (aṃhribhyaḥ)
Ablatif अंह्रेः (aṃhreḥ)अंह्रिभ्याम् (aṃhribhyām)अंह्रिभ्यः (aṃhribhyaḥ)
Locatif अंह्रौ (aṃhrau)अंह्र्योः (aṃhryoḥ)अंह्रिषु (aṃhriṣu)
Instrumental अंह्रिणा (aṃhriṇā)अंह्रिभ्याम् (aṃhribhyām)अंह्रिभिः (aṃhribhiḥ)
द्वौ अंह्रयः (Dvai aṃhrayaḥ) (Deux peids)

अंह्रि (aṃhri) \əⁿɦ.ri\ masculin

  1. (Anatomie) Pied.
    • Racine. (Partie végétale.)
      Cet article est issu de Wiktionary. Le texte est sous licence Creative Commons - Attribution - Sharealike. Des conditions supplémentaires peuvent s'appliquer aux fichiers multimédias.